________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२],----------------------
-------------------- मूलं [१९R] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१९R]
गाथा:
श्रीजम्यू- साल:-सर्जः सरलो-देवदारुः सप्तपर्णः प्रतीतस्तेषां वनानि पूगफली-कमुकतरुः खर्जूरीनालिकेयौं प्रतीते तासां|| वक्षस्कारे द्वीपशा-18वनानि शेष प्राग्वत् , 'तीसे णं इत्यादि, तस्यां समायां बहवः सेरिकागुल्मा नवमालिकागुल्माः कोरण्टकगुल्माः बन्धु- सुषमसुषन्तिचन्द्री
जीवकगुल्माः यत्पुष्पाणि मध्याहे विकसन्ति, मनोऽवद्यगुल्माः बीअकगुल्माः वाणगुल्माः करवीरगुल्माः कुब्जगुल्माःमाधिकारः या वृत्तिः
सिंदुवारगुल्माः [जातिगुल्माः] मुद्रगुल्माः यूथिकागुल्माः मल्लिकागुल्माः वासंतिकगुल्माः वस्तुलगुल्माः कस्तुलगुल्माः ॥९८॥18 सेवालगुल्माः अगस्त्यगुल्माः (मगदन्तिकागुल्माः) चम्पकगुल्माः जातिगुल्माः नवनीतिकागुल्माः कुन्दगुल्मा 18|| महाजातिगुल्माः, गुल्मा नाम इस्वस्कन्धबहुकाण्डपत्रपुष्पफलोपेताः, एषां च केचित्प्रतीताः केचिद्देशविशेषतो
वगन्तव्याः, रम्याः महामेघनिकुरम्बभूताः दशार्द्धवर्ण-पञ्चवर्ण कुसुम-जातावेकवचनं कुसुमसमूहं कुसुमयन्ति-18 उमादयन्तीति भावः, ये णमिति प्राग्वत् भरते वर्षे इति षष्ठीसप्तम्योरथ प्रत्यभेदादरतस्य वर्षस्य बहुसमरमणीय भूमिभागं वातविधुता-यायुकम्पिता या अप्रशालास्ताभिर्मुक्तो यः पुष्पपुञ्जः स एवोपचार:-पूजा तेन कलित-युक्त कुर्वन्तीति । 'तीसे ण'मित्यादि, सर्वमेतत् प्राग्वत्, अथात्रैव वनश्रेणिवर्णनायाह-'तीसे 'मित्यादि, तत्र तत्र देशे। तस्य तस्य देशस्य तत्र २ प्रदेशे बहुचो वनराजयः प्रज्ञप्ताः, इहैकानेकजातीयानां वृक्षाणां पतयो वनराजयः, ततः
॥९८॥ पूर्वोक्तसूत्रेभ्योऽस्य भिन्नार्थतेति न पौनरुक्त्यं, ताश्च कृष्णाः कृष्णावभासा इत्यादि विशेषणजातं प्राग्वत् यावन्मनोहारिण्यः, यावत्पदसङ्घहचाय-'णीलाओ णीलोभासाओ हरिआओ हरिओभासाओ सीआओ सीओभासाओ णिद्धाओ
Sectemesesesesesedescee
दीप अनुक्रम [२७-३२]
Fol
Snilon
मूल-संपादकस्य मुद्रण-शुद्धि-स्खलनत्वात् अत्र सूत्रस्य क्रम १५ द्वि-वारान् मुद्रितं
~208~