________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [२], --------------------------------------------------------- मूलं [१९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [१९]
गाथा:
श्रीजम् उभयोरपीति समानकक्षताद्योतनार्थ प्रत्येकं चकारः, तत्र सूक्ष्मस्य 'कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः ।।२वक्षस्कारे द्वीपशा-18| एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥” इत्यादिलक्षणलक्षितस्यात्यन्तपरमनिकृष्टतालक्षणं स्वरूपमतिरिच्यापर ||९||
पल्योपमवैशेषिक रूप न प्रतिपादनीयमस्तीति तं संस्थाप्यापरं स्वरूपतो निरूपयति-अनन्तानां सूक्ष्मपरमाणुरूपपुद्गलानां ||
प्ररूपणा या इत्तिः
सम्बन्धिनो ये समुदया:-त्रिचतुरादिमेलकास्तेषां याः समितयो-बहूनि मीलनानि तासां समागमेन-संयोगेनैकीभावे-18 ॥९३॥ नेतियावत् व्यावहारिकः परमाणुरेको निष्पचते, इदमुक्तं भवति-निश्चयनयो हि निर्विभार्ग सूक्ष्म पुनल परमाणुमि
|च्छति, यस्त्वेतैरनेकैर्जायते तं सांशत्वात् स्कन्धसेव व्यपदिशन्ति, व्यवहारनयस्तु तदनेकसङ्घातनिष्पन्नोऽपि यः शस्त्र-8 च्छेदाग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलभावाप्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवहारनयमतेन व्यावहारिकः परमाणुरुक्ता, अयं च स्कन्धत्वात् काडवत् छेदादिविषयो भवतीति वादिनं प्रत्याह-तत्र शस्त्रं न कामति-न समरति, असिक्षुरादिधारामाप्तोऽपिस न छियेत न च भिद्येतेत्यर्थः, यधनन्तैः परमाभिनिष्पनाः काष्ठादयः शखच्छेदादिविषया दृष्टास्तथाप्यनन्तस्यानन्तमेदत्त्वाचावत्प्रमाणेन निष्पक्षोऽद्यापि सूक्ष्मत्वान्न शखच्छेदादिविषयतामासादयतीति भावः, एतेनाग्निदाह्यता जलार्द्रता गङ्गापतिश्रोतोविहन्यमानता जलकोथादिक ॥९३ ॥ सर्वमपि निरस्त मन्तव्यं, सर्वेषामपि तेषां शस्त्रत्वाविशेषात्, अत्रार्थे प्रमाणमाह-शस्त्रेण सुतीक्ष्णेनापि छेतु-सगादिना द्विधा कर्तुं भेत्तु-अनेकधा विदारयितुं सूच्यादिना वस्त्रादिवद्धा सच्छिद्रं कर्तुं, वा विकल्पे, यं-पुनलादिविशेष
eace
दीप अनुक्रम [२७-३२]
~198~