________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [२], --------------------------------------------------------- मूलं [१९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१९]
सागरोचमकोडाकोडीओ कालो सुसमसुसमा १ तिणि सागरोवमकोडाकोटीमो कालो सुसमा २ दो सागरोषमकोडाकोडीओ कालो सुसमदुस्लमा ३एगा सागरोवमकोडाकोडी बायालीसाए वाससहस्सेहिं ऊणिआ कालो दुस्समसुसमा ४ एकावीसं वाससहस्साई कालो दुस्समा ५ एकवीसं वाससहस्साई कालो दुस्समदुस्समा ६, पुणरवि उस्सप्पिणीए एकवीसं वाससहस्साई कालो दुस्समदुस्समा १ एवं पडिलोमं अवं जाव चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा ६, वससागरोवमकोडाकोटीओ कालो
ओसप्पिणी ससागरोवमकोडाकोडीभो कालो उस्सप्पिणी वीसं सागरोवमकोढाकोडीओ कालो ओसप्पिणीचस्स प्पिणी । (सूत्रं१९) 'से किं तं ओवमिए !' इत्यादि, अथ किं तदोपमिकं १, अत्रोत्तर-औपमिक द्विविध प्रज्ञप्त, अनेन विधेयनिर्देशस्तेन न पौनरुक्त्याशङ्का, पल्येन वक्ष्यमाणस्वरूपेणोपमा यस्य तत्तथा, दुर्लभपारत्वात् सागरेण-समुद्रेणोपमा यस्य तत्तथा, उभयत्र चकारद्वयं तुल्यकक्षताद्योतनार्थ, तुल्यकक्षता चोभयोरप्यसंख्येयकालत्वसूचनार्थ, अथ किं तत् पल्यो|पम !, आचार्यस्तु पल्योपमप्ररूपणां करिष्यामीति, अनेन च क्रियारम्भसूचकवचनेन शिष्यस्य मनःप्रसत्तिः कृता भवति, अन्यथा ‘परमाणू दुविहे' इत्याविप्रक्रियाकमेण दरसाध्या पल्योपमप्ररूपणां प्रति सन्दिहानः शिष्योऽ-18 नाहतो भवेदिति, गुरोः शिष्यं प्रति वाचनादानेऽयमेष हि विधिः, यतः-"धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणीएहिं। 8 पल्हायंतो अ मणं सीसं चोएइ आयरिओ ॥१॥" [धर्ममयैरतिसुन्दरैः उपनीतकारणगुणैः महादयंश्च मनः शिष्यं । नुदति आचार्यः ॥१॥] परमाणुद्धिविधः प्रज्ञप्तः, तद्यथा-सूक्ष्मश्च व्यावहारिकश्च, शस्त्रायविषयत्वादिको धर्म [81
isesesesesametestseae4
गाथा:
दीप
अनुक्रम [२७-३२]
Jintenni
~197