________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [२], --------------------------------------------------------- मूलं [१८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
.
.
प्रत सूत्रांक [१८]
गाथा:
S! इति चतुःपश्चाशदङ्काः अग्ने च चत्वारिंशं शून्यशतं, तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्णवत्यधिकशतसक्यान्य-18 IS स्थानानि भवन्ति, इदं च माथुरवाचनानुगतानुयोगद्वारादिसंवादिसंख्यास्थानप्रतिपादन ज्योतिष्करण्डप्रकीर्णकेन सह
विसंवदति, परं न विचिकित्सितव्यं, वालभ्यवाचनानुगतत्वात् तस्य, भवति हि वाचनाभेदे सूत्रपाठभेद इति, तत्सं-18 18 वादिशीर्षप्रहेलिकास्थापना त्वेवंरूपा ज्ञेया यथा-१८७५५१७९५५.०११२५९५४१९.००९६९९८१३४.३९७७० १७९७४६.५४९४२११९७७.७७७४७६५७२५.७३४५७१८६८१.६. इति सप्ततिरक्का अग्रे चाशीत्यधिकं शून्यशतं,191
तदेवं ज्योतिष्करण्डोक्तशीर्षप्रहेलिकायां पञ्चाशदधिकशतद्वयसंख्याभ्यङ्कस्थानानि भवन्ति, अत्र तत्त्वं केवलिनो विदन्तीति, अनेन चैतावता कालमानेन केषांचिद्रनप्रभानारकाणां भवनपतिव्यन्तराणां सुषमदुष्पमारकसंभविना नरतिरश्चा च यथासम्भवमायूंपि भीयन्ते, एतस्माच परतोऽपि सर्षपचतुष्पल्यमरूपणागम्यः संख्येयः कालोऽस्ति, किन्त्वनतिशा
यिनामसंव्यवहार्यत्वान्नेहोक्तः, एतदेवाह-एतावद्-इयन्मानं तावदिति प्रक्रमा कालगणितं, समयतः प्रभृति शीर्षप्रहे-18 ॥४ालिकापर्यन्तं संख्यास्थानमित्यर्थः, एतावान्-शीर्षप्रहेलिकाप्रमेयराशिपरिमाणो गणितस्य विषयो-गणितगोचर आयु:
स्थित्यादिकालः, कुत इत्याह-ततः परं-शीर्षप्रहेलिकातः परं उपमया निवृत्तमौपमिक, उपमामन्तरेण यत्कालप्रमाण-18| मनतिशायिना ग्रहीतुं न शक्यते तदोपमिकमिति भाषः, सूत्रे च तृतीया पञ्चम्यर्थे प्राकृतत्वात् । तदेव प्रष्टुमाहसे कि त उवमिए !, २ दुविहे पण्णत्ते, संजहा पलिओवमे असागरोवमे अ, से किं तं पलिओवमे !, पलिओवमस्स परूवर्ण करिस्सामि,
0000000000000000000000
दीप अनुक्रम [२२-२६]
अथ औपमिक-काल-स्वरूपं वर्ण्यते
~195