________________
आगम
(१८)
ཎྜཱ + ཋལླཱ ཡྻ
[२२-२६]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [१८] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ ९१ ॥
नेत्थमाह, न चेदं सूत्रं एषां द्विगुणकार भ्रमजनकं भाव्यं, चतुरशीतिगुणकारस्यानन्तरमेवोक्तत्वात्, अथैषा शब्दसंस्कारमात्रं त्रुटिता त्रुटितं १ अडडा १ अडर्ड २ अबवा अव हुहुका हुहुकं ४ उत्पलाई उत्पलं ५ पद्मा पद्मं ६ नलिनाङ्गं नलिनं ७ अर्थनिपूरा अर्थनिपूरं ८ अयुताङ्गं अयुर्त ९ नयुताङ्गं नयुतं १० प्रयुताङ्गं प्रयुतं ११ चूलिका चूलिकं १२ शीर्षप्रहेलिका- यावच्चतुरशीतिशीर्षप्रहेलिकाङ्गशतसहस्राणि यानि सा एका शीर्षप्रहेलिका १३, अस्याः स्थापना यथा ७५८२६३२५३०.७३०१०२४११५.७९७३५६९९७५.६९६८९६२१८९.६६८४८०८०१८.३२९६ १] वलभीवाचनानुगतस्तु ज्योतिष्करंबेऽन्यथाऽपि रखते तथाहि पूर्वानं १ पूर्व २ ला ३ ता ४ महालतांगं ५ महालता ६ महिना ७ नविनं ८ महानलिनां महान लिनं १० पद्म ११ प १२ महापद्मा १२ महापद्म १४ मा १५ कम १६ महाकमा १७ महाकमले १८ कुमुदा १९ कुमुदं २० महाकुमुद २१ महाकुमुदं २२ त्रुटिता २३ त्रुटितं २४ महात्रुटितांगं २५ महात्रुटितं १६ अटटा २७ ट २८ महाअट २० महाल ३० कहांगे ११ कई ३२ महोहांगं ३३ महोदं २४ सीप्रहेलिका ३५ शीर्षप्रहेलिका ३६ चेति, न चात्र सम्मोहः कर्तव्यः, दुर्भिक्षादिदोषेण श्रुतद्दान्या यस वाद स्मृतिगोचरीभूतं तेन तथा सम्मतीस लिखितं, तब लिखनमेकं मधुरायामपरं च वराभ्यामिति यदुकं ज्योतिष्करंडवृत्तावेव "इह स्कंदिलाचार्यप्रवृत्ती दुष्षमाभावतो दुर्निवृत्या साधूनां पठनगणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुमिक्षप्रवृत्तौ द्वयोः संघयो मैकापकोऽभवत् तद्यथा-एको पलभ्यां एको मथुरायां तत्र सूत्रार्थसंघटने परस्परं वाचनाभेो जातः, विस्तृतयोहिं सूत्रार्थयोः स्मृत्वा २ संघटने भवव्यवश्यं वाचनाभेदो' इति न काचिदनुपपत्तिः, तत्रानुयोगद्वारादिकमिदानों वर्तमानं माथुरवाचनानुगतं, ज्योतिष्करंडसूत्रकर्ता त्वाचार्यो वालभ्यः, तत इदं संख्यास्थानप्रतिपादनं वाढभ्यवाचनानुगतमिति नास्यानुयोगद्वारप्रतिपादितसंख्यास्थानैः सह विशखमुपलभ्य विचिकित्सितव्यमिति, तथाऽनुयोगद्वारे प्रयुतनयुतयोः परावृत्तिरप्यस्तीति । (हीर वृत्ती)
F Frale & Pune Cy
~ 194 ~
२वक्षस्कारे
समयादि
प्ररूपणा सू. १८
॥ ९१ ॥