________________
आगम
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----------
मुलं [१८] + गाथा:
(१८)
-
प्रत सूत्रांक [१८]
सरः पश्शसंवत्सरिक युगं विंशतियुगानि वर्षशतं, विंशतः पञ्चगुणितायाः शतत्वात् , दश वर्षशतानि वर्षाणां सहस्र, ॥३॥ शशतं वर्षसहस्राणां वर्षशतसहस्रं लक्षमित्यर्थः, चतुरशीतिः वर्षशतसहस्राणि यानीति गम्यते तदेकं पूर्वाङ्ग, अतः परं || लक्षाणां चतुरशीत्या गुणकारसंख्यास्थानानां सप्तविंशतिसंख्यानां (सभा), तथाहि-चतुरशीतिः पूर्वाङ्गशतसह-19 वाणि यानीति गम्यते तदेकं पूर्व, पूर्वाङ्गलक्षाणां चतुरशीत्या गुणितं पूर्व भवतीति भावा, तद्वर्षमानं चैतत्-"पुषस्स 31
उ परिमाणं सपरि खलु हुंति कोडिलक्खाओ । छप्पण्णं च सहस्सा बोडवा वासकोडीणं ॥१॥" स्थापना ७०५६-18॥ 181०००००००००० एवमिति-पूर्वाङ्गपूर्वन्यायेन संख्यास्थानमुत्तरोत्तरं त्रुटितानं त्रुटितमित्यादि तदङ्गतल्लक्षणभेदाभ्यां
| द्विगुणं २-द्विसंख्या २ ज्ञातव्यं, अयमाशयः-सूत्रे एकत्वेन निर्दिश्यमानानि १३ संख्यास्थानानि लाघवधानसूत्रे
गाथा:
१ विगुणं विगुण-प्रधानं प्रधानं यथोत्तर प्रकर्षषयथा स्यात्तथा, कियाविशेषण, यथा पूर्वानापेक्षया पूर्व प्रधान तथा पूर्वापेक्षया श्रुटिता प्रधान तदपेक्षया अटित मियादि यापछी प्रहेलिका सर्वप्रधानं बहुतरपदार्थविषयत्वात, यद्वा विगुण-गुणरहितमनाविधिदसंकेतमात्रयशादेव विवक्षितसंख्याभिधायकं न पुनन
योदशषोडशसपादपातादिवगुणनिष्पर्ष, तथा च यथा पूर्वार्थ पूर्व च तथा बुटितादिषदकदम्बकमपि ज्ञातव्यं, वीप्या, त्रुटितादिपवानामपि बहुतात् प्रत्ययतारकपिपअप सान्यपलाभावाच, ननु अंग तावस्कारणं तप कायेसापेक्षमिति, पूर्वस्यांग-कारण पूर्वाधमिति निक्खा , पूर्णाक्षस चतुरीतिलक्षगुणकारेणेव पूर्वसंख्याया
जायमानलात साम्यर्थ तेति चेत्, मैवं, पूर्वपदस्यैव सान्यताया अभाचे कथं तत्कारणस्य सान्वर्धतेत्याकूतात , केचित्तु विपूर्ण विगुणमिति पाठमभ्युपगम्य द्विगुणं द्विगुण--द्विभेदं द्विभेदमिति नदंति, तेषां दमाकूतं यथा-पूर्वाध पूर्व चेति द्वौ भेदी तथा बुटिता विश्वपि बुद्धिता बुटितमिति द्वी भेदी बचाव्यौ यावच्छीप्रदेलिकांगं शीर्षप्रलिका घेति, परमेतत्पाठावलोकने यतनीयमिति । (हीर. वृत्ती)
दीप अनुक्रम [२२-२६]
screstates
।
श्रीमम्बू १६
~193