________________
आगम
(१८)
ཝཱ + ལླཱ སྶ
[२२-२६]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [१८] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बद्वीपचाविचन्द्री - या चि
॥ ८९ ॥
अथ क्षेत्राण्यवस्थितानवस्थितकालभेदेन द्विधा जानन्नप्यत्र साक्षादवसर्पतः शुभान् भाषान् वीक्ष्य पारिशेष्यात् संभाग्यमानमनवस्थितकालं हृदि निधाय पृच्छति 'जंबुद्दीवे णं भंते !' इत्यादि, जम्बूद्वीपे द्वीपे भरतवर्षे भगवन् । कतिविधः कालः प्रज्ञतः १, भगवानाह गौतम ! द्विविधः कालः प्रज्ञप्तः, तद्यथा-अवसर्पति हीयमानारकतयाऽवसपयति वा क्रमेणायुःशरीरादिभावान् हापयतीत्यवसर्पिणी स चासौ कालच २, प्रज्ञापकापेक्षया चास्या आदावुपन्यासः, क्षेत्रेषु भरतस्येव, उत्सर्पति-वर्द्धते आरकापेंक्षया वर्द्धयति (वा) क्रमेणायुरादीन् भावानित्युत्सर्पिणी स चासौ कालश्च २, चकारद्वयं द्वयोरपि समानारकतासमानपरिमाणतादिज्ञापनार्थ, तदेव प्रश्नयति--'अवसर्पिणीकालः कतिविधः प्रज्ञतः १, गौतम ! षड्विधः प्रज्ञप्तः, तद्यथा सुधु - शोभनाः समाः- वर्षाणि यस्यां सा सुषमा 'निर्दुः सुवेः समस्ते' (श्रीसि० १२-३ -५६) रिति षत्वं सुषमा चासौ सुषमा च सुषमसुषमा-द्वयोः समानार्थयोः प्रकृष्टार्यवाचकत्वादत्यन्तसुषमा, एकान्तसुख| रूपोऽस्था एव प्रथमारक इत्यर्थः, स वासी कालश्चेति, द्वितीयः सुषमाकालः, तृतीयः सुषमदुष्पमा, दुष्टाः समा अस्थामिति दुष्पमा, सुषमा चासौ दुष्षमा च सुषमदुष्पमा सुषमानुभावबहुलाऽल्पदुष्पमानुभावेत्यर्थः, चतुर्थी दुष्षम सुषमादुष्पमा चासौ सुषमा च दुष्षमसुषमा, दुष्षमानुभावबहुलाऽल्पमुषमानुभा वेत्यर्थः, पञ्चमो दुष्षमा षष्ठो दुष्पमदुष्पमाकांडः निरुक्तं तु सुषमसुषुमावत्, एवमुत्सर्पिणीसूत्रमपि भाव्यं परं षडपि काला व्यत्ययेन भाव्याः, यश्चावसर्पिण्यां पष्ठः कालो दुष्षमदुष्पमाख्यः स एवात्र प्रथमो यावत् सुषमसुषमाकालः षष्ठ इति । अथ द्विविधस्यापि कालस्य परिमार्ण
Fur Ele&ae Cy
~ 190~
२वक्षस्कारे समयादिशीर्षप्रहेलि कान्तव.
सू. १८
॥ ८९ ॥