________________
आगम
(१८)
ལྦུ + ཋལླཱ ཡྻ
[२२-२६]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [१८] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
अथ द्वितीयो वक्षस्कारः
जंबुद्दीवे णं भंते ! दीवे भारहे वासे कतिविहे काले पण्णत्ते १, गो० । दुविहे काले पण्णचे, तंजा-ओसप्पिणिकाले अ उस्सप्पिणिकाले अ, ओसप्पिणिकाले णं भंते ! कतिविहे पण्णत्ते ?, गो० !, छविदे पण्णत्ते, तं०- सुसम सुखमकाले १ सुसमाकाले २ सुसमदुस्समकाले ३ दुस्सममुसमाकाले ४ दुस्समाकाले ५ दुस्समदुस्समाकाले ६, उस्सप्पिणिकाले णं भंते ! कतिविहे पं० १, गो० छवि पण्णत्ते, सं० - दुस्समदुस्समाकाले १ जाब सुसमसुसमाकाले ६ । एगमेगस्स णं भंते । मुहुत्तस्स केवइया उत्सासद्धा विभाहिआ ?, गोभमा 1 असंखियाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलिअति दुबइ संखिजाओ आवडिभाओ ऊसासो संखिजाओ आवलिमाओ नीसासो 'इरस अणवगहस्स, णिरुव किटुस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति. दुई ||१|| सत पाणू से थोवे, सन्त बोवाई से लबे। लवाणं सत्तहत्तरीए, एस मुहुत्वेत्ति आहिए || २ || तिणि सहस्सा सूत्त य सवा तेवत्तरं च ऊसासा। एस मुद्दत्तो भणिओ सोहिं अनंतनाणीहिं ॥ ३ ॥ पणं मुहुत्तप्पमाणेणं तीसं मुहुचा अहोरतो पण्णरस अहोरता पक्खो दो पवखा मासो दो मासा उऊ तिणि उऊ अयणे दो अयणा संबच्छरे पंचसंगच्छरिए जुगे बीसं जुगाई बाससए दस बाससयाई बाससहस्से सयं बाससदस्साणं वाससयसहस्से परासी वाससंयसहस्साई से एगे पुढंगे सीई पुवंगसय सदस्साई से एगे पुणे एवं विगुणं विगुणं अवं तुडिए २ अडडे २ अपने २ हुए २ उप्पले २ पउमे २ लिणे २ अत्थणिउरे २ अउ २ नउ २ प २ चूलिया २ सीसपहेलिए २ जाव चउरासी सीसपहेलिअंग सबसहस्साई साएगा सीसपद्देलिया एताब ताव गणिए एताव ताब गणिअस्स विसए तेण परं ओबनिए । ( सूत्रं १८ )
•••अत्र 'काल' स्वरुपम् वर्णनं क्रियते
Fu Frale & Puna e Cy
अथ द्वितिय वक्षस्कार: आरभ्यते
~ 189~
eseserenessesesesesesea