________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [8], ------------------------
------ मूलं [१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१७]]
वेदिकया तथैवेति-यथा सिद्धायतनकूटवर्णकः प्रागुक्तस्तथाऽत्रापि वकव्य इत्यर्थः, कियत्पर्यन्त इत्याह-यावद्भवन
ऋपभाख्यदेवस्थानं, स चार्य 'एगेण य वणसंडेण सपओ समंता संपरिक्खित्ते, उसहकूडस्स णं पप्पि बहुसमरमणिज्जे इ भूमिभागे पण्णत्ते, से जहा णामए आलिंगपुक्खरेइ वा जाव वाणमंतरा जाब विहरंति, तस्स णं बहुसमरमणिजस्स भूमि
भागस्स बहुमज्झदेसभागे महं एगे भवणे पण्णत्ते इति, अत्र व्याख्या पूर्ववत्, भवनमानं साक्षादेव सूत्रे दर्शयति-कोश-10 मायामेनार्द्धक्रोश विष्कम्भेन देशोनं क्रोश चत्वारिंशदधिकचतुर्दशधनुःशतरूपमूञ्चित्वेन, यद्यपि भवनमायामापेक्षया किशिफ्यूनोच्छ्रायमानं भवति प्रासादस्तु आयामद्विगुणोच्छ्राय इति श्रीज्ञाताधमकथाङ्गवृत्त्यादी भवनप्रासादयोर्विशेषो 18 दिश्यते तथाप्यत्र तयोरेकार्थकत्वं ज्ञेयं, श्रीमलयगिरिसूरिभिःक्षेत्रसमासवृत्ती "एतेषां ऋषभकूटानामुपरि प्रत्येकमेकैकः
मासादावतंसका तेच प्रासादाः प्रत्येकमेक कोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोधामुश्चत्वेने" त्यत्रोकभव॥ मतुल्यप्रमाणतया ऋषभकूटेषु प्रासादानामभिधानादिति, अर्थो नामान्वर्थ ऋषभकूटस्य तथैवेति यथा जीवामिगमादी
यमकादीनां पर्वतानामुक्तस्तथात्रापि औचित्येन वक्तव्यः, तदभिलापसूत्रं तु 'उष्पलाणी'त्यादिना सूचितं सदनुसारेणेदं
से केणद्वेणं भंते ! एवं बुचइ-उसहकूडपषए २१, गोअमा ! उसहकूडपवए खुड्डासु खुड्डियासु बावीस पुक्खरिणीसु Rजाय पिलपंतीम पहुई उप्पलाई पाउमाई जाव सहस्सपत्ताई उसहकूडप्पभाई उसहकूडवण्णाभाई' इति, अत्र व्याख्या-18|
मनसूत्र सुगम, उत्तरसूत्रे ऋषभकूटपर्वते क्षुल्लासु क्षुल्लिकासुवापीषु पुष्करिणीषु यावद्बिलपतिषु बहून्युत्पलानि पद्मानि।
ccececeicesteemsteeeace
अनुक्रम [२१]
Jintlem
~186