________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ------------------------
-------- मूलं [१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू
प्रत
सूत्रांक [१७]
- यावत् सहनपत्राणि ऋषभकूटप्रभाणि-अपभकूटाकाराणि ऋषभकूटवर्णानि तथा ऋषभकूटवर्णस्पेव आभा-प्रतिभासो वक्षस्कारे द्वीपशा- येषां तानि ऋषभकूटवर्णाभानि ततस्तानि तदाकारत्वात् तद्वर्णत्वात् तद्वर्णसादृश्याच ऋषभकूटानीति प्रसिद्धानि, मकूटान्तिचन्द्री- वयोगादेष पर्वतोऽपि ऋषभकूटः, उभयेषामपि नाम्नामनादिकालप्रवृत्तोऽयं व्यवहार इति नेतरेतराश्रयदोषप्रसङ्गः, RI
धिकार सू. या वृतिः
एवमन्यत्रापि परिभावनीयं, प्रकारान्तरेणापि नामनिमित्तमाह-'उसमे अ'इत्यादि, ऋषभश्चात्र देवो महर्डिका, अत्र ॥४८॥ यावत्करणात् 'महज्जुईए जाव उसहकूडस्स उसहाए रायहाणीए अण्णेसिं च बहूणं देवाण य देवीण य आहेवचं
जाव दिवाई भोगभोगाई भुजमाणे विहराइ, से एएणडेणं एवं बुबह उसहकडपथए २' इति पर्यन्तः सूत्रपाठो ज्ञेयः अत्र व्याख्या पाग्वत् । दाहिणेणं इत्यादि, राजधानी ऋषभदेवस्य ऋषभा नानी मन्दरस्य पर्वतस्य दक्षिणतस्तथैव ।। वाच्या यथा विजयदेवस्य प्रागुक्का, अविशेषित-विशेषरहितं, क्रियाविशेषणमेतत् , अस्या विजयायाः राजधान्याश्च नामतोऽन्तरं न त्वस्मिन् वर्णके इति भावः ॥ इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानऐदंयुगीननराधिप-11 |तिचक्रवर्तिसमानश्रीअकबरसुरत्राणप्रदत्तपाण्मासिकसर्वजन्तुजाताभयदानशत्रुअयादिकरमोचनस्फुरन्मानप्रदानप्रभृ-1 विचहुमानसाम्प्रतविजयमानश्रीमत्चपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपझोपासनाप्रवणमहोपाध्यायधीसकलच-1
॥ ८॥ न्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्ती प्रमेयरत्नमयानाम्यां भरतक्षेत्रखरूपनि-1 हारूपको नाम प्रथमो वक्षस्कारः॥१॥ ग्रंथाग्रं ३१५८०२५
अनुक्रम [२१]
Jistilennition
अत्र प्रथम-वक्षस्कार: परिसमाप्त:
~187