________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ------------------------
------- मूलं [१५-१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१५-१६]
दीप अनुक्रम [१९-२०]
ण्णते पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठिए दुहा लवणसमुदं पुढे पुरच्छिमिल्लाए कोडीए पुरच्छिमिलं लवणसमुई पुढे पञ्चच्छिमिलाए जाव पुढे गंगासिंधूहिं महाणईहिं तिभागपविभत्ते दोणि अद्वतीसे जोअणसए तिणि अ एगूणवीसहभागे जोअणस्स विक्खंभेणं, तस्स बाहा पुरच्छिमपञ्चच्छिमेणं अट्ठारस बाणउए जोअणसए सत्त व एगूणवीसहभागे जोभणस्स अनुभाग च आयामेणं तस्स जीवा उत्तरेणं पाइणपडीणायया दुहा लवणसमुरं पुट्ठा तहेव जाव चोइस जोअणसहस्साई चत्वारि ज एकहत्तरे जोअणसए छञ्च एगूणवीसहभाए जोमणस्स किंचिविसेसूणे आयामेणं पण्णता, तीसे धणुपट्टे दाहिणेणं चोइस जोमणसहस्साई पंच अट्ठावीसे जोमणसए एकारस व एगूणवीसइभाए जोअणस्स परिक्खेवणं । उत्तरडभरहस्स णं भंते । वासस्स केरिसए आवारपडीयारे पण्णते !, गोममा ! बटुसमरमणिजे भूमिमागे पण्णते, से जहा णामए आलिंगपुक्खरेद वा जाब कित्तिमेहि चेव अकिचिमेहिं घेव, उत्तरखभरहे थे भंते ! वासे मणुभाणं केरिसए आयारभावपडोयारे पण्णत्ते !, गोअमा! ते णं मणुआ बहुसंघयणा जाव अप्पेगइआ सिझंति जाव सवदुक्खाणमंतं करेंति (सूत्र १६)
अथ वैतान्यनामो निरुक्तं पृच्छति-से केणडेण'मित्यादि, अत्र प्रश्नसूत्र प्राग्वत् , उत्तरसूत्रे तु वैताब्यः पर्वतः, णमिति प्राग्वत्, भारत वर्ष-भरतक्षेत्रं द्विधा विभजन २ तिष्ठति, तद्यथा-दक्षिणार्द्धभरतं च उत्तरार्द्धभरतं च, तेन भरतक्षेत्रस्य वे अः करोतीति वैताब्यः पृषोदरादित्वाद्रूपसिद्धिः, अथ प्रकारान्तरेण नामान्यर्थमाह-अथ च वैतादयगिरिकुमारोऽत्र देवो महर्द्धिको यावत्करणात् 'महजुई इत्यादिपदसङ्ग्रहः पल्योपमस्थितिकः परिवसति, तेन वैतादय इति
kSERIESerstratorate
श्रीजम्यू.१५
~180