________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
------- मूलं [१५-१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
श्रीजम्- द्वीपशा- न्तिचन्द्रीया वृत्तिः
सूत्रांक
[१५-१६]
८५॥
दीप
नामाग्वों विजयद्वारवंद ज्ञेयः, सरशनामकस्वामिकत्वात् , 'अदुत्तरं च ण'मित्यादि प्राग्वत । अथोत्तरार्जभरतवर्ष वक्षस्कारे कास्तीति प्रश्नसूत्रमाह-'कहिण'मिस्सादि, दक्षिणार्द्धभरतसमगमकत्वेन व्यक, नवरं 'पलिअंक'त्ति पर्यस्यत् संस्थित
| वैताब्यनि
रुतिः उत्तसंस्थानं यस्य तत्तथा, शते अष्टत्रिंशदधिके त्रींश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेनेति, अस्य शरस्तु प्राच्य-18
रभरतका शरसहितस्वक्षेत्र विस्तारो योजनतः ५२५-६, कलास्तु १०००० । अथास्य चाहे आह-तस्स पाहा' इत्यादि, तस्योत्त| रार्द्धभरतस्य बाहा-पूर्वोक्तस्वरूपा पूर्वापरयोर्दिशोरेकैका अष्टादश योजनशतानि द्विनवतियोजनाधिकानि सप्त चैकोन-18 विंशतिभागान योजनस्य अर्द्धभागं चैकोनविंशतितमभागस्य, योजनस्थाष्टत्रिंशत्तमभागमित्यर्थः, अत्र करणं यथा-गुरु धनुःपृष्ठ कलारूपं २७६०४२ अस्मात् २०४१३१ कलारूपं लघु धनुःपृष्ठ शोध्यते, जातं ७१९११, अझैं कृते जातं कला ३५९५५ कलार्द्ध च, तासां योजनानि १८९२ कलाः ७ कलार्द्ध चेति, एतच्चैकैकस्मिन् पार्थे बाहाया आयाममान । अथास्य जीवामाह-'तस्स जीवा उत्तरे ण'मित्यादि, तस्य जीवा-पागुक्तस्वरूपा उत्तरेण-क्षुद्रहिमवद्भिरिदिशि प्राची-18 नप्रतीचीनायता द्विधा लवणसमुद्रं स्पृष्टा तथैव-दक्षिणार्द्धभरतजीवासूत्रवदेव 'जाव'त्ति 'पञ्चथिमिलं लवणसमुई पुढे'ति । पर्यन्तं सूत्रं ज्ञेयमिति भावः, 'चउद्दसत्ति चतुर्दश योजनसहस्राणि चत्वारि चैकसप्तत्यधिकानि योजनशतानि पद
॥८५॥ |चैकोनविंशतिभागान् योजनस्य किश्चिद्विशेषोनान् आयामेन प्रज्ञप्ता, अब करणं यथा-कलीकृतो जम्बूद्वीपव्यासः १९M शून्य ५, इनितः १८९ शून्य ४, इषुगुणः १८९ शून्यः८, चतुर्गुणः ७५६ शून्य ८, एष उत्तरभरतार्द्धजीवावर्गः, अस्य
अनुक्रम [१९-२०]
cense
~181