________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [१], --------------------------------------------------------- मूलं [१४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
श्रीजम्- दीपशा न्तिचन्द्रीया वृचिः
[१४]
॥2॥TOls
कररररररररर
गाथा:
रिसूरिभिरुकत्याचेति चेत्, उच्यते, खण्डप्रपातगुहाधिपस्य कूट खण्डप्रपातगुहाकूट, तमिस्रगुहाधिपस्य कूट तमिस्र-१ वक्षस्कारे गुहाकूटमिति स्वामिनो यौगिकनामान्तरापेक्षया अत्राप्यन्वर्थो घटत एव, यदुक्तं तैरेव तत्र-"तृतीये कूटे खण्डप्रपात
वैताबोत
रभरतव० गुहाधिपतिर्देव आधिपत्य परिपालयति तेन तत् खण्डप्रपातगुहाकूटमित्युच्यते" इति न किमप्यनुपपन्नं, अथ तृती-8.32
तानसू.३१-३२ यादिकूटाधिपतीनां राजधान्यः क्व सन्तीति प्रश्नसूचकं सूत्रमाह-रायहाणीओ'ति, अत्र निर्वचनसूत्रम्, 'जंबुद्दीवे । दीवे' इत्यादि, जंबूद्वीपे द्वीपे इत्यादि सर्व व्यक्तम्, नवरं खण्डप्रपातगुहाधिपतेर्देवस्य राजधानी खण्डप्रपात| गुहाभिधाना माणिभद्रख माणिभद्रेत्यादि, सर्वाणि चोक्तवक्ष्यमाणानि कूटानि एकैकवनखण्डपद्मवरवेदिकायुतानि मन्तव्यानि ।
से केणढणं भंते 1 एवं वुबइ वेमले पथए वेअड्डे पथए !, गोयमा ! वेअड्डे णं पथए भरहं वासं दुहा विभयमाणे २ चिट्ठइ, तंजहादाहिणभरहं च उत्तरदृभरई च, वेअबृगिरिकुमारे अ इत्व देवे महिडीए जाव पलिभोवमद्विइए परिवसइ, से तेणडेणं गोयमा ! एवं बुबह-वेअब्बे पथए २, भदुत्तरं च णं गोभमा ! वेयदृस्स पश्चयस्स सासए णामधेने पण्णत्ते जंण कयाइ ण आसि ण कयाइ ण अत्वि ण कयाइ ण भविस्सइ मुर्वि च भवइ अ भविस्सइ अ भुवे णिभए सासए अक्खए अबए अवहिए णिचे (सूत्र १५) कहिणं भंते ! जंबुद्दीवे दीवे उत्तरइभरहे णामं वासे पण्णत्ते ?, गोअमा ! चुल्हिमवंतस्स वासहरपवयस्स दाहिणे णं वेअदृस्स पवयस्स उत्तरेणं पुरच्छिमलवणसमुहस्स पञ्चच्छिमेणं पञ्चच्छिमलवणसमुहस्स पुरच्छिमेणं एस्थ णं जंचुरीवे दीवे उत्तरदृभरहे णामं वासे प
दीप अनुक्रम [१५-१८]
Sectioesesed
अथ उत्तरार्धभरतस्य स्वरुपम् वर्ण्यते
~179