________________
आगम
(१८)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम [१४]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [१३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
JEbenicim
पण्णत्ताओ, ताओ णं चामरधारपडिमाओ चंदप्पहवइरवेरुलियणाणामणिकणगरयणखइ अमह रिहतवणिज्जुज्जलवि चित्तदंडाओ चिलियाओ संखंककुंद दगरयमयमहिअफेणपुंजसन्निकासाओ सुहुमरययदीहवालाभो धवलाओ चामराओ सलीलं धारेमाणीओ चिठ्ठति, तासि णं जिणपडिमाणं पुरओ दो दो णागपडिमाओ दो दो जक्खपडिमाओ दो दो भूअपडिमाओ दो दो कुंडधारप डिमाओ विणओणयाओ पायवडियाओ पंजलिउडाओ सन्निक्खित्ताओ चिति सवरयणामईओ अच्छाओ सण्हाओ लण्हाओ घट्टाओ मट्ठाओ नीरयाओ निप्पंकाओ जान पढिरुवाओ, तत्थ णं जिणपरिमाणं पुरओ अट्ठसयं घंटाणं अट्ठसयं बंदणकलसाणं एवं भिंगाराणं आयंसगाणं थाठाणं पाईणं सुपट्टगाणं मणोगुलिआणं वातकरगाणं चित्ताणं रयणकरंडगाणं हयकंठाणं जाव उसभकंठाणं पुष्कचंगेरीणं जाव लोमहत्यचंगेरीणं पुप्फपडलगाणं जाव लोमहत्थपडलगाणं” तासां जिनप्रतिमानामयमेतद्रूपो वर्णव्यासः प्रज्ञतः, तद्यथातपनीयमयानि हस्ततलपादतलानि तथा कनकमयाः पादाः तथा कनकमया गुल्फाः अङ्कुमयाः - अङ्करलमया अन्तलोहिताख्यर लप्रतिसेका नखाः, कनकमय्यो जङ्घाः, कनकमयानि जानूनि, कनकमया ऊरवः, कनकमथ्यो गात्रयष्टयः, तपनीयमया नाभयः रिठरलमय्यो रोमराजयः, तपनीयमया श्रुशुकाः- स्तनाग्रभागाः, तपनीयमयाः श्रीवत्साः, तथा कनकमय्यो बाहाः, तथा कनकमय्यो ग्रीवा रिष्ठरत्नमयानि श्मश्रूणि शिलाप्रवालमया-विद्रुममयां ओष्ठा स्फटिकमया दन्ताः तपनीयमध्यो जिह्वाः तपनीयमयानि तालुकानि कनकमय्यो नासिका अन्तर्दोहिताक्षरक्षप्रतिसेका अङ्कमया
Fur Fate &P Cy
~ 172 ~