________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
------ मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
श्रीजम्
सूत्रांक [१३]
श्रीप
न्यशीणि अन्तलोहिताक्षप्रतिसेकानि, रिवरसमयोऽविमध्यगतास्तारिकाः रिसरममयाम्बक्षिपत्राणि नेत्ररोमाणि रिवरसमय्यो भ्रवः कनकमयाः कपोलाः कनकमया श्रवणा: कनकमग्यो ललाटपट्टिका: यजमय्यः शीर्षपटिकाः तपनीयमबा सिद्धायात
वक्षस्कारे द्वीपशा-18 न्तिचन्द्री- केशान्तकेशभूमयः, केशान्तभूमयः केशभूमयश्चेति भावः, रिष्ठरतमया उपरि मूर्बजा:-केशार, ननु केशरहितशी-1 नकूटवर्णनं या वृत्ति: | मुखाना भावजिनानां प्रतिरूपकत्वेन सद्भावस्थापना, जिनानां कुतः शकूर्चाविसम्भवः ।, उच्यते, भावजिनानामपि सू. ३०
| अवस्थितकेशादिप्रतिपादनस्य सिद्धान्तसिद्धत्वात्, यदुक्तं श्रीसमवायाोतियाधिकारे-"अवडिअकेसमंसुरोमणहे। ॥८ ॥
॥ ति, तथा औपपातिकोपाझे-'अवद्विअसुविभत्तचित्तमंसू इति, अवस्थितत्व र देवमाहात्म्वतः पूर्वोत्पमानां केशादीनां
तथैवाचस्थानं न तु सर्वथाऽभावत्वं, इत्यमेव शोभातिरेकदर्शनं पुरुषत्वपतिपषिय, तेम प्रस्तुते न तत्पतिरूपताव्या-13॥ पाता, नन्वेवं सति अर्चनकेन किमालम्ब्य तेषां श्रामण्यावस्था भावनीवेति चेत् 1, उच्यते, परिकर्मितरितमणिमय-18 | तथाविधाल्पकेशाविरमणीयमुखादिस्वरूपमिति, यत्तु श्रीतपागच्छनायक्रमीदेवेन्द्रसूरिशिष्यश्रीधर्मपोषसूरिपादैर्भाच्यवृत्तौ भगवतोऽपगतकेशशीर्षमुखनिरीक्षणेन श्रामण्यावस्था सुज्ञानैवेत्यामिदघे वववर्धिष्णुत्वेनास्यत्वेन चाभास विवक्षणात् श्रामण्यावस्थाया अप्रतिवन्धकत्वाचेति न किमप्यनुपपर्ण, तासां जिनप्रतिमानां पृष्ठत एकैका जत्रास प्रतिमा प्रज्ञता, ताश्च छत्रधारप्रतिमा हिमरजतकुन्देन्दुप्रकाशानि सकोरण्टमास्यदामानि धवलानि आतपत्राणि-पत्राणि सलीलं धारयन्त्यस्तिष्ठन्ति, तासां जिनप्रतिमानामुभयोः पार्श्वयोः प्रत्येकं दे चामरधारमतिमे प्रशसे, ताश्च चामर
Socecreac000000000
अनुक्रम
[१४]
easeeeee
॥८१
N
Sanilion
~173