________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----------------------
-------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
cheesesesesexes
[१३]]
सोलसजोषणाई आयामविक्खंभेणं अट्ठ जोअणाई उच्चत्तण ति, तथा विजयाराजधान्यामपि तस्स णं सिद्धाययणस्स
बहुमज्झदेसभाए, पत्थ णं महं एगा मणिपढिआ पण्णत्ता दो जोअणाई आयामविक्संभेणं जोअणं बाहल्लेणं सवमणि॥ मया अच्छा जाव पडिरूवा' इति, स च देवच्छन्दकः पञ्चधनुःशतान्यायामविष्कम्भाभ्यां सातिरेकाणि साधिकानि | पञ्चधनुःशतान्यूर्वोच्चत्वेन सर्वारमना रनमयः, तत्र देवच्छन्दकेऽष्टशर्त-अष्टोत्तरं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां-जिनोत्सेधः-तीर्थकरशरीरोच्छ्रायः, तस्य च प्रमाणं उत्कृष्टतः पञ्चधनु शतात्मकं जघन्यतः सप्तहस्तात्मक इह च पश्चधनुशतात्मकं गृह्यते, तदेव मात्रा-प्रमाणं यासां तास्तथा तासां, तथा जगत्स्वाभाव्यात्, देवच्छन्दकस्य चर्दिा प्रत्येक सप्तविंशतिभावेन सन्निक्षिप्तं तिष्ठति, ननु पद्मवरवेदिकादय इव शाश्वतभावरूपा जिनप्रतिमा भवन्तु, परं प्रतिष्ठितत्वाभावेन तासामाराध्यत्वं कथमिति चेत् !, उच्यते, शाश्वतभावा इव शाश्वतभावधर्मा अपि सहजसिद्धा
एव भवन्ति, तेन शाश्वतप्रतिमा इव शाश्वतप्रतिमाधर्मा अपि प्रतिष्ठितत्वाराध्यत्वादयः सहजसिद्धा एवेति, किं॥४ 181 १ तत्र जिनोत्सेधो जघन्यतः सप्त हस्ताः उत्कर्षतः पश्च धनुःशतानि, परमिह तिर्यग्लोकवर्तित्वेन पञ्चधनु:शतानामित्यर्थः, यदुक्तं "तत्थुस्सेइंगुलो सतकरा
उलोखमहलोए । सासयपडिमा वंदे पणवणुसममाण तिरिलोए ॥1॥" इति, यत्तु राजप्रश्नीयोपांगवृत्ती सूर्याभविमाने जिनप्रतिमानामुत्सेधममिक्रय बना पंचधानःशतानि संभाव्यन्ते इति भणितं तत्र सूक्ष्मदशां पर्यालोचनायाः संभावनाया अपि संभावनैव विजृम्भते, पोलोचनाश्वेव-देवाना भवधारणीयशरीरेण | तारप्रतिमानां पूजाकरणादावसंगतमिवाभाति, न चैवं निर्यग्लोकेऽपि समानं, यतो देवानां वैकियशरीरेण मनुजानां च भरतादिकारितजिनप्रतिमापूजने तदुचितप्र-10 माणवतेच पारीरेण नासंगतिगन्धोऽपि, (उभयत्रापि वैकियतिरस्लेव, तिर्यग्लोके विद्याधराणां सातिशयत्यान्न क्षतिः) (हीर प्रत्ती)
दीप
अनुक्रम
[१४]
Estaected
BAP
JinEleansintemail
~170