________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
------ मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१३]
श्रीजम्बूबालपरिक्षेपं विनिर्मुनत, तथा लाइ नाम यमेर्गोमयादिना उपलेपनं उल्लेइ-कुख्यानां मालस्य च सेविका-II,
वक्षस्कारे पी-| दिभिः संमृष्टीकरणं लाउलोइ ताभ्यामिव महितं-पूजितं लाउल्लोइअमहिलं, यथा गोमयादिनोपपलिप्तं सेटिकादिना ATTA न्तिचन्द्री- |च धवलीकृतं यद् गृहादि सश्रीकं भवति तथेदमपीति भावः, तथा 'जाव झया' इति अत्र यावत्करणात् पश्य- नकटवर्णनं या वृत्तिः MRI माणयमिकाराजधानीप्रकरणगतसिद्धम्यतनवर्णकेऽतिदिष्टः सुधासभागमो वाच्यो, यावत्सिद्धायतनोपरि ध्वजाम.३० ॥ ७९ ॥
18|| उपवर्णिता भवन्ति, यद्यप्यत्र यावत्पदग्राह्ये द्वारवर्णकप्रतिमावर्णकधूपकडच्छादिकं सर्वमन्तर्भवति तथापि स्थाना
शून्यतार्थ किचित् सूत्रे दर्शयति-तस्स णं सिद्धायतणस्स' इत्यादि, तस्य-सिद्धायतनस्य तिसूणां दिशां समाहार-18। [खिदिक तस्मिन् , अनुस्वारः प्राकृतत्वात्, पूर्वदक्षिणोत्तरविभागेषु त्रीणि द्वाराणि प्रज्ञप्तानि, तानि द्वाराणि पश्चधनु:-18
शतान्यूयोंच्चत्वेन अर्धतृतीयानि धनुःशतानि विष्कम्भेन, तापम्मानमेव प्रवेशेन, अर्द्धतृतीयानि धनुशतानीत्यर्थः, || 'सेआ वरकणगधूभिआगा' इतिपदोपलक्षितो द्वारवर्णको मन्तब्यो विजयद्वारवद् यावद्धनमालावर्णनम् । अत्रैव
भूभागवर्णनायाह-'तस्स प मित्यादि सुगम, सिद्धाययणस्स' इत्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्य
देशभागे अत्र महानेको देवच्छन्दको-देवोपवेशस्थानं प्रज्ञप्तः, अत्रानुक्कापि आयामविष्कम्भाभ्यां देवच्छन्दकसमाना 18| उच्चस्त्वेन तु तदर्धमाना मणिपीठिका सम्भाव्यते, अन्यत्र राजप्रश्नीयादिषु देवच्छन्दकाधिकार तथाविधमणिपी-1
ठिकाया दर्शनात् यथा सूर्याभविमाने 'तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पण्णता
अनुक्रम
[१४]
eaceaeeseeees
~169~