________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ------------------------
------ मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१३]]
| पद्मवरवेदिकादिवर्णनायाह-से णमित्यादि व्यक्तं, अथ सिद्धायतनकूटस्योपरि भूभागवर्णनायाह-सिवायतण' इत्यादि प्राग्वत् , अथात्र जिनगृहवर्णनायाह-'तस्स ण' मित्यादि, तस्य-बहुसमरमणीयस्य भूमिभागस्य बहुमध्य-12 देशभागे अत्र महदेकं सिद्धानां-शाश्वतीनामहत्प्रतिमानामायतनं-स्थानं चैत्यमित्यर्थः प्रज्ञप्तं क्रोशमायामनार्द्धक्रोश || विष्कम्भेन देशोनं क्रोशमूर्बोच्चत्वेन, देशश्चात्र षष्ट्यधिकपञ्चशतधनूरूप इति, यत उक्तं वीरंजयसेहरेत्यादिक्षेत्रविचारस्य वृत्तौ-'ताणुवरि चेइहरा दहदेवीभवणतुल्लपरिमाणा' इत्यस्या गाथाया व्याख्याने "तेषां वैताब्यकूटानामुपरि
चैत्यगृहाणि द्रहदेवीभवनतुल्यपरिमाणानि वर्तन्ते, यथा श्रीगृहं क्रोशैकदीर्घ क्रोशार्द्धविस्तारं चत्वारिंशदधिकचतुर्द-1 | शशतधनुरुच"मिति, तथा अनेकेषु स्तम्भशतेषु संनिविष्टं, तदाधारकत्वेन स्थितमित्यर्थः, तथा स्तम्भेषु उगता-संस्थिता ।। सुकृतेव सुकृता निपुणशिल्पिरचितेवेति भावः ततः पदद्वयस्थ कर्मधारयः, तादृशी बज्रवेदिका-द्वारशुण्डिकोपरि बजरलमयी वेदिका तोरणं च स्तम्भोगतसुकृतं यत्र तत्तथा, तथा वरा:-प्रधाना रतिदा-नयनमनःसुखकारिण्यः सालभंजिका येषु ते तथा सुश्लिष्ट-सम्बद्धं विशिष्ट-प्रधान लष्ट-मनोज्ञं संस्थित-संस्थानं येषां ते तथा ततः पदद्वयकर्म
धारये तादृशाः प्रशस्ताः-प्रशंसास्पदीभूता वैडूर्यविमलस्तम्भा यत्र तत्तथा, ततः पूर्वपदेन कर्मधारयः, तथा नानामरणिरतानि खचितानि यत्र स नानामणिरलखचितः, निष्ठान्तस्य परनिपातः भार्यादिदर्शनात्, ताहश उज्वलो-निर्मलो ॥ बहुसमः-अत्यन्तसमः सुविभक्तो भूमिभागो यत्र तत्तथा, 'ईहामिगे'त्यादि प्राग्वत् व्याख्येयं, नवरं मरीचिकवचं-किर-1॥
seisecccesecceseree
दीप
ॐaasaamsassss
अनुक्रम
[१४]
श्रीजम्मू.१४४
~168