________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----------------------
------ मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१३]]
पीप
श्रीजम्बू-II कियत्प्रमाणमित्याह-'छ सकोसाई' इत्यादि, सक्रोशानि षड्योजनान्यूलोंचत्वेन मूले सक्रोशानि षट् योजनानि विष्क-१ वक्षस्कारे द्वीपशा- म्भेन मध्ये देशोनानि पञ्च योजनानि, सपादकोशन्यूनानि पश्च योजनानीत्यर्थः, विष्कम्भेन, उपरि सातिरेकाणि श्रीणि सिद्धायतन्तिचन्द्री
योजनानि, अर्बकोशाधिकानि त्रीणि योजनानीत्यर्थः, विष्कम्भेनेति, अथास्य शिखरादधोगमनेन विवक्षितस्थाने पृ-शनवर्णन सू. या वृत्तिः
त्वज्ञानाय करणमुच्यते-शिखरादवपत्य यावद्योजनादिकमतिक्रान्तं तावत्प्रमाणे योजनादिके द्विकेन भक्के कूटोत्सेधा॥७८॥ र्बयुक्ते च यज्जायते तदिष्टस्थाने विष्कम्भः, तथाहि-शिखरात् किल त्रीणि योजनानि क्रोशा धिकान्यवतीर्णः,
ततो योजनत्रयस्य क्रोशा धिकस्य द्विकेन भागे लब्धाः षट् क्रोशाः क्रोशस्य च पादः, कूटोत्सेधश्च सक्रोशानि षड्। 1 योजनानि, अस्यार्द्ध योजनत्रयी क्रोशार्दाधिका, अस्मिंश्च पूर्वराशौ प्रक्षिप्ते जातानि सपादकोशोनानि पञ्च योजनानि, 18 इयान मध्यदेशे विष्कम्भः, एवमन्यत्रापि प्रदेशे भावनीयं । तथा मूलार्ध्वगमने इष्टस्थाने विष्कम्भपरिज्ञानाय करण
मिद-मूलादतिक्रान्तयोजनादिके द्विकेन भक्के लब्धं मूलव्यासाच्छोध्यतेऽवशिष्टमिष्टस्थाने विष्कम्भः, तथाहि-मूलात्
त्रीणि योजनानि क्रोशार्दाधिकानि ऊर्ध्व गतः, अस्य द्विकेन भागे लब्धाः ६ कोशाः क्रोशस्य च पादः, एतावान् । ॥ मूलव्यासात् शोध्यते, शेष पञ्च योजनानि सपादकोशोनानि, इयान् मध्यभागे विष्कम्भः, एवमन्यत्रापि प्रदेशे ॥ ७८॥
। भान्यं, इमे चारोहावरोहकरणे शेषेषु वैताध्यकूटेषु पञ्चशतिकेषु हिमवदादिकूटेषु सहस्साङ्केषु च हरिस्सहादिकूटेषु । । अष्टयोजनिकेषु च ऋषभकूटेष्ववतारणीये, वाचनान्तरोकमानापेक्षया तु ऋषभकूटेषु करणं जगतीचदिति । अस्य च |
अनुक्रम
[१४]
ARRRRI
~167~