________________
आगम
(१८)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम [१४]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [१३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
JE intemas
साइरेगाई णव जोअणाएं परिक्लेवेणं, मूले विच्छिष्णे मज्झे संखित्ते उप्पि तणुए गोपुच्छसंठाणसंठिए, सवरयणामए अच्छे सहे जाब पढिरुवे । से णं एगाए पउमवरवेश्याए एमेण य वणसंडेणं सबओ समता संपरिखित्ते, पमाणं वण्णओ दोपि सिद्धायतणकूडस्स णं उपिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहाणामए आलिंगपुक्सरेइ वा जाव वाणमंतरा देवा व जाव विहति । तस्स पण बहुसमरमणिजास्स भूमिभागस्स बहुमज्झदेसभागे एत्य णं महंएगे सिद्धाययणे पण्णत्ते को आयामेणं अद्धकोसं विक्खभेणं देसूणं कोसं उद्धं उच्चचेणं अणेगसंभसयसन्निविट्टे खंभुग्गयसुकयवइरत्रेइ आतोरणवररइअसालभंजिअसुसिलिडविसिङ्करसंठिअपसत्यवेरुलिअविमलखंभे णाणामणिरयणख चिञउज्जल बहु समसुविभत्तभूमिभागे ईहानिगाउसभतुरगणरमगरविहगवा लग किन्नररुरुसरभचमरकुंजरवणलयजावप मलयभत्तिचित्ते कंचणमणिरयणधूमियाए णाणाविहपंच० वण्णओ घंटापडागपरिमंडिअग्गसिहरे धवले मइकवयं विणिग्मुअंते लाउहोइअम हिए जाव सया, तस्स णं सिद्धायतणस्स तिदिसिं तज दारा पण्णत्ता, ते णं द्वारा पंच ध सयाई उद्धं उच्चणं अद्धाइबाई धणुसयाई विक्खमेणं तावइयं चैव पवेसेणं सेआवरकणगधूभिआगा दारवण्णओ जाव वर्णमाला, तस्स णं सिद्धाययणस्स अंतो बहुसमरमणि भूमिभागे पण्णत्ते से जहाणामए आलिंगपुक्खरेइ वा जाव तरस णं सिद्धाययणस्स णं बहुसमरमणिज्जरस भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे देवच्छंदए पण्णत्ते पंचधणुसयाई आयामविक्खंभेणं साइरेगाई पंच घणुसयाई उद्धं उत्तेणं सबरयणामए, एत्व णं असयं जिणपडिमाणं जिणुस्सहेत्यमाणमित्ताणं संनिक्खितं चि एवं जाब धूवकडुच्छुगा (सूत्रम् १३ )
'कहि णमित्यादि कण्ठ्यम्, नवरं दक्षिणार्द्धभरतकूटं ह्यस्मात्पश्चिमदिग्वत्तति ततः पूर्वेणेति, तच्चोञ्चत्वादिना
Fu Frale & Pinunate Cy
~ 166 ~
www.jimryw