________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
------ मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
श्रीजम्मू-18
सूत्रांक
[१२]]
पद्मवरवेदिकाया वनखण्डभूमिभागवद् व्याख्येयं, अथास्य कूटवक्तव्यता पृच्छति-'जंबुद्दीवे 'मित्यादि, जम्बूद्वीपे | || वक्षस्कारे द्वीपशा- |णमिति वाक्यालङ्कारे भदन्त! द्वीपे भरते वर्षे वैतान्यपर्वते कति कूटानि प्रज्ञप्तानि ?, भगवानाह-गौतम! नव कू-1
सिद्धायतन्तिचन्द्री- 118 टानि प्रज्ञप्तानि, तद्यथा-सिद्धानि-शाश्वतानि सिद्धानां वा-शाश्वतीनामहत्प्रतिमानामायतनं-स्थानं सिद्धायतनं तदा-18|| या वृचिः ग धारभूतं कूटं सिद्धायतनकूट, दक्षिणार्द्धभरतनाम्ना देवस्य निवासभूतं कूट दक्षिणार्धभरतकूट, खण्डप्रपातगुहाधिपदे
वनिवासभूतं कूटं खण्डप्रपातगुहाकूट, माणिभद्रनाम्नो देवस्य निवासभूतं कूट माणिभद्रकूट, बैताढचनानो देवस्य || निवासभूतं कूट वैताळ्यकूट, पूर्णभद्रनाम्नो देवस्य निवासभूतं कूटं पूर्णभद्रकूट, अन्यत्र माणिभद्रकूटादनन्तरं पूर्ण-18
भद्रकूटं दृश्यते, तमिस्रगुहाधिपदेवस्य निवासभूतं कूटं तमिरगुहाकूट, उत्तरार्द्धभरतनाम्नो देवस्य निवासभूतं कूट | उत्तरार्द्धभरतकूट, वैश्रमणलोकपालनिवासभूतं कूटं वैश्रमणकूट, सर्वत्र मध्यपदलोपी समासः। अथ 'यथोद्देशं निर्देश' इति प्रथमसिद्धायतनकूटस्थानप्रश्नमाहकहिणं भंते। जंयुरीचे दीवे भारहे मासे वेअद्धपवए सिद्धायतणकूडे णानं कूडे पण्णत्ते!, गो०! पुरच्छिमलषणसमुहस्स पचच्छिमेणं दाहिणद्धभरहकूडस्स पुरच्छिमेणं पत्थ णं जंबुद्दीवे दीवे भारहे वासे बेअद्धे पवए सिद्धायतणकूडे णामं कूडे पण्णत्ते, छ सक्को- ॥ ७॥ साई जोगणाई उद्धं उत्तेणं मूले छ सकोसाइं जोअणाई विक्वंमेणं मझे देसूणाई पंच जोअणाई विखंभेणं उवरि साइरेगाई तिणि जोषणाई विक्खंभेणं मूले देसूणाई बावीस जोअणाई परिक्वेवणं मजो देसूणाई पण्णरस जोमणाई परिक्खेवणं उवरि
अनुक्रम [१३]
वैताढ्यपर्वते सिद्धायतनकूटस्य स्वरुपम् एवं शाश्वत-जिनप्रतिमाया: स्वरुपम् कथ्यते
~165