________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
------ मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१२]
अतिनिचिततया वर्तुलो वग्धारिअत्ति-प्रलम्बितो माल्यदामकलापः-पुष्पमालासमूहो येषु तानि तथा, पश्चवर्णाः सरसाः131 सुरभयो ये मुक्ताः-करप्रेरिताः पुष्पपुजास्तैर्य उपचार:-पूजा भूमेस्तेन कलितानि, 'कालागरु' इत्यादि विशेषणत्रयं || प्राग्वत् , अप्सरोगणानां संघः-समुदायः तेन सम्यम्-रमणीयतया विकीर्णानि-व्याप्तानि, तथा दिव्यानां त्रुटितानां-IN आतोद्यानां ये शब्दास्तैः सम्यक्-श्रोतृमनोहारितया प्रकर्षण-सर्वकालं नदितानि-शब्दवन्ति 'सबरयणामया' इत्यादि पदानि माग्वत् , 'तत्थ ण' मित्यादि, गतार्थमेतत् । अथ वैताव्यस्य शिखरतलमाह-'तासि ण'मित्यादि, तयोःआभियोग्यश्रेण्योर्बहुसमरमणीयाभूमिभागाद्वैताव्यस्य पर्वतस्योभयोः पार्श्वयोः पञ्च पञ्च योजनान्यूर्द्धमुत्पत्य-गत्वा
अत्रान्तरे वैताट्यस्य पर्वतस्य शिखरतलं प्रज्ञप्त, पाईणेत्यादि प्राग्वत्, तच्च शिखरतलं एकया पद्मवरवेदिकया तत्प-18 1 रिवेष्टकभूतेन चैकेन बनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तं, अयं भावः-यथा जगती मध्यभागे पद्मवरवेदिकैफैव
जगती दिक्षु विदिक्षु चेष्टयित्वा स्थिता तथेयमपि सर्वतः शिखरतलं पर्यन्ते वेष्टयित्वा स्थिता, परमेषा आयतचतुरस्राकार-18 | शिखरतलसंस्थितत्वेनायतचतुरस्रा बोच्या, अत एवैकसंख्याका, तत्परतो बहिर्ति बनखण्डमप्येक, न तु वैताब्य-18 18 मूलगतपावरवेदिकावने इष दक्षिणोत्तरविभागेन द्वयरूपे इति, श्रीमलयगिरिपादास्तु क्षेत्रविचारवृद्धत्ती "तन्मध्ये ॥3 18 पद्मवरवेदिकोभयपाययोर्वनखण्डा"वित्याहुः, प्रमाणं-विष्कम्भायामविषय, वर्णकश्च द्वयोरपि पावरवेदिकावनख-18 8ण्डयोः, प्राग्वद्भणितव्य इत्यध्याहार्य, अथ शिखरतलस्य स्वरूपं पृच्छति-वेअद्धस्स 'मित्यादि, एतत्सर्व जगतीगत
अनुक्रम [१३]
~164