________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
------ मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१२]]
श्रीजम्यु-18|मन्तीति, मुसलानि-प्रतीतानि मुषड्यः-शनविशेषास्तैः परिवारितानि-समन्ततो वेष्टितानि, अत एवायोप्यानि- वक्षस्कारे
द्वीपशा-18 पर्योदुमशक्यानि अयोध्यत्वादेव 'सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि, सर्वकालं जयवन्तीति | 8 ताब्यवन्तिचन्द्र- भावःतथा सदा-सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योदृभिः सर्वतो निरन्तरपरिवारिततया परेपामसहमानानां मनाग-2
र्णनं सू.१२ या वृत्तिः |
पि प्रवेशासम्भवात् , तथा अष्टचत्वारिंशद्भेदभिन्नविच्छित्तिकलिताः कोष्ठकाः-अपवरका रचिताः-स्वयमेव रचनां प्राप्ता ॥७६॥ येषु तानि तथा, सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपाता, तथा अष्टचत्वारिंश दभिन्नविच्छित्तयः कृता वन
माला येषु तानि तथा, अन्ये त्यभिदधति-अडयाल इति देशीशब्दः प्रशंसायाची, ततोऽयमर्थः-प्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति, तथा क्षेमाणि-परकृतोपद्रवरहितानि शिवानि-सदा मङ्गलोपेतानि, तथा किङ्कराः-किङ्करभूता येऽमरास्तैः दण्डैः कृत्वोपरक्षितानि, सर्वतः समन्ततोऽपरक्षितानि, तथा लाइअमिव लाइअं-छगणादिना भूमेरुपलेपनमिव 'उलोइआ' उल्लोइयमिव उल्लोइअं च सेटिकादिना कुड्याविषु धवलनमिव ताभ्यां महितानीव-पूजितानीव, तथा गोशीण-पन्दनविशेषेण सरसेन-रक्तचन्दनेन च दईरेण-बहलेन दर्दराभिधानाद्रिजातश्रीखण्डेन वा दत्ता:-न्यस्ताः | पञ्चाङ्गलयस्तला-हस्तका येषु तानि तथा, उपचिता-निवेशिता वंदनकलशा-माङ्गल्यघटा येषु तानि तथा, वन्दन-18||७६ ॥ घटैः-माङ्गल्यकलशैः सुकृतानि-सुष्टु कृतानि शोभनानीत्यर्थः यानि तोरणानि तानि प्रतिद्वारदेशभाग-द्वारदेशभागे येषु तानि तथा, देशभागाश्च देशा एव, तथा आसक्तो भूमौ लगा उत्सतश्व-उपरि लग्नो विपुल:-अतिविस्तीर्णो वृत्तः
अनुक्रम [१३]
IOma
~163