________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ------------------------
------ मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१२]
सम्मीलितवज्रमयकपाटयुगले स्याता, अत एव यमलानि-समस्थितानि युगलानि-द्वयरूपाणि धनानि-निश्छिद्राणि । कपाटानि तेः दुष्प्रवेशे, तथा नित्यं अन्धकारतमिस्र, द्वौ तुल्याची प्रकर्षपराविति प्रकृष्टान्धकारं ययोस्ते तथा, विशेषणद्वारा अबार्थे हेतुमाह-व्यपगतं ग्रहचन्द्रसूर्यनक्षत्राणां ज्योतिर्यतः स एतादृशः पन्था ययोस्ते तथा, अथवा व्यप|गता ग्रहादीनां ज्योतिषश्च-अग्नेः प्रभा ययोस्ते तथा यावत्प्रतिरूपे, अन यावत्करणात् 'पासाईया' इत्यादि विशेषणत्रयं 'अच्छाओं' इत्यादीनि वा विशेषणानि यथासम्भवं ज्ञेयानि, ते गुहे नामतो दर्शयति, तद्यथा-'तमिस्रा गुहा ।
चैव खण्डप्रपाता गुहा चैव चैवशब्दौ द्वयोस्तुल्यकक्षताद्योतनाएँ, तेन पश्चिमभागवर्तिनी तमिस्रा पूर्वभागवर्तिनी | खण्डमपाता, इमे वे अपि समस्वरूपे वेदितव्ये इति, 'तत्थ 'मित्यादि, सर्वमेतद् विजयदेवसमगमकमिति व्याख्या-1 तपायं, नवरं कृतमालकस्तमिस्राधिपतिः नृत्तमालकः खण्डप्रपाताधिपतिरिति । अथात्र श्रेणिप्ररूपणायाह-'तेसि । वणसंडाण'मित्यादि, तयोर्वैताग्योभयपार्श्ववर्तिनोभूमिगतयोर्वनखण्डयोबहुसमरमणीयाद् भूमिभागादूचं वैताब्यगिरेरुभयोः पार्थयोर्दश दश योजनान्युत्पत्य-गत्वा अत्र द्वे विद्याधरश्रेण्यो-विद्याधराणामाश्रयभूते प्रज्ञप्ते, एका
दक्षिणभागे एका चोत्तरभागे इत्यर्थः, प्रागपरायते उदग्दक्षिणविस्तीणे, उभे अपि विष्कम्भेन दश २ योजनानि, ६। अत एव प्रथममेखलायां वैताब्यविष्कम्भस्त्रिंशद्योजनानि, पर्वतसमिके आयामेन, वैताब्यवदिमे अपि पूर्वापरोदधि। स्पृष्टे इत्यर्थः, तथा प्रत्येकमुभयोः पार्श्वयोः द्वाभ्यां पद्मवरयेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां संपरिक्षिप्ते, एवमे
अनुक्रम [१३]
statrees
~158~