________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [8], ------------------------
------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
18| कैकस्यां श्रेण्या द्वे पद्मवरवेदिके द्वे च वनखण्डे इत्युभयोः श्रेण्योर्मीलने चतस्रः पदावर वेदिकाश्चत्वारि वनखण्डानीति ||४|श्वक्षस्कारे द्वीपशा-18ज्ञेयं, संवादी चायमर्थः श्रीमलयगिरिकृतवृहत्क्षेत्रसमासवृत्त्या, तथा च तत्रोक्तम्-"एकैका च श्रेणिरुभयपार्थवन्तिचन्द्री
| बूताब्यबवचन्द्रातिभ्यां चैताट्यप्रमाणायामाभ्यां द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां २ वनखण्डाभ्यां समन्ततः परिक्षिप्ते"ति, शेष सूत्रणेने स.१२ या चिः
18गतार्थमिति, अथ तयोः श्रेण्योः स्वरूपं पृच्छति-'विजाहरे'त्यादि गतार्थ, नवरं अत्र बहुम्वादशेषु 'नाणामणिपंच॥७४ ॥ वण्णेहि मणीहिं' इति पाठो न दृश्यते, परं राजप्रश्चीयसूत्रवृत्त्योदृष्टत्वात् सङ्गतत्वाच 'नाणाविहपंचवण्णेहिं मणीहि ।
तणेहिं' इति पाठो लिखितोऽस्तीति बोध्यं, अथोभयश्रेण्योनगरसयामाह-तत्थ णं दाहिणिलाए'इत्यादि, तत्र। तयोः श्रेण्योर्मध्ये दक्षिणस्यां विद्याधरश्रेण्यां गगनवल्लभप्रमुखाः पंचाशद्विद्याधरनगरावासाः प्रज्ञप्ताः, 'व्याख्यातो |
विशेषप्रतिपत्ति'रिति तेन नगरावासा राजधानीरूपा ज्ञेयाः, स्वस्वदेशप्रतिबद्धाः, यदाह-'ते' दसयोजणपिहुलेहि सेढीसु जम्मुत्तरासु सजणवया । गिरिवरदीहासु कमा खयरपुरा पण्ण सट्ठी या ॥१॥" इति, उत्तरस्यां विद्याधरश्रेण्यां | रथनूपुरचक्रवालप्रमुखाः पष्टिविद्याधरनगरावासाः प्रज्ञप्ताः, दक्षिणश्रेणेः सकाशादस्या अधिकदीर्घत्वात् , ऋषभचरि-18 त्रादौ तु दक्षिणश्रेण्या रथनुपूरचक्रवालं उत्तरश्रेण्यां गगनबल्लभमुक्त, तत्त्वं तु सातिशयश्रुतधरगम्य, अनयोर्मुख्यता
उपत ॥७४॥ च श्रेण्यधिपराजधानीत्वेनेति, 'एवमेवे'त्युक्तन्यायेनैव सह पूर्वेण यदपरं तत् सपूर्वापरं-संख्यानं तेन दक्षिणस्या
१ तानि दशयोजनगृथक्त्वयोः श्रेण्योगांम्वेतरयोः सजनपदानि । गिरिवरदीर्थयोः कमात् खबरपुराणि पंचायात् षष्टिः ॥1॥
अनुक्रम [१३]
ease
~159