________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार -1,------------------------
----------- मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
न्तिचन्द्री
18 साक्षादुपदेशकत्वाभावेऽपि तदुपकारितया शेषाणामपि त्रयाणामनुयोगानां मुक्त्यङ्गत्वाविरोधात् , तथा चोकम्-"चर-1 प्रस्तावना. द्वीपशा-हाणपदिवत्तिहेऊ धम्मकहा कालि दिक्खमादीया । दविए दंसणसोही सणसुद्धस्स चरणं तु ॥१॥" अत्र व्याख्या-|| या वृत्तिः 18 अन्न वृत्तावतिदेशोतसम्मत्युक्तग्रन्थयोर्दुर्गपदव्याख्याने आपरिसमाप्ति अत्र व्याख्या इति संकेतो बोध्यः । परणप्रति-181
पसिहेतुर्धर्मकथानुयोगः काले-गणितानुयोगे दीक्षादीनि प्रतानि, कोऽर्थः-शुद्धगणितसिद्धे प्रशस्ते काले गृहीतानि प्रश-18 ॥२॥ स्तफलानि स्युः, कालच ज्योतिश्चाराधीनः, स च जम्बूद्वीपादिक्षेत्राधीनव्यवस्थस्तेनायं कालापरपर्यायो गणितानुयोग
इति, द्रव्ये-द्रन्यानुयोगे शुद्धे दर्शनशुद्धिर्भवति, कोऽर्थः।-धर्मास्तिकायादिद्रव्याणां द्रव्यानुयोगतः सिद्धौ सत्यां तदा-8 |स्तिक्ये प्रतिपन्ने दर्शनशुद्धिर्भवतीति, दर्शनशुद्धस्य चरणानुयोगो भवतीति । इह यद्यपि श्रीमलयगिरिपादानां क च | परकृताक्षेपपरिहारप्रभविष्णुवचनरचनाचातुर्य क च तथाविधसम्प्रदायसाचिव्यं क च तत्तनिवन्धवन्धुरतानैपुण्यं || क कुशाग्रसमः प्रतिभाविभवश्च क च मे तत्तत्पूर्वपक्षोत्तरपक्षरचनास्वकुशलत्वं, कच ताहसंप्रदायराहिल्यै कच कठोरग्रन्थग्रथनकर्मठत्वं क च मुशलायमतित्वमिति महति हेति (तु) संहतिविभेदेऽपि प्रवृत्तिरपि रामसिकी प्रवृत्तिरहो । महती धृष्टतावृत्तिः कटरिकठिनः कुण्ठजनहग्रह इत्युपहासपात्रतामात्रफलतया चन्द्राकर्षकमृगेन्द्रानुयायिनः शृगाल-IN
स्वेव ममानौचितीमश्चति, तथापि लोहशालाविकीर्णानां लोहसारकणानां चुम्बकाश्मप्रयोगेणैव महता प्रयलेन प्रायस्तशत्तत्याचीनजीवाभिगमादिवृत्तिषु दृष्टानामेव व्याख्यालवानामेकत्र मीलनमनुविचिन्त्य अन्याख्यानरूपमेवेदं व्याख्यानं श
प्रास्ताविक-कथनं
~15