________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----------------------
-------- मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१०]
गुच्छबहुले गुग्गपहले लबाबहुले वल्लीबहुले अडवीबहुले सावयवहुले तणबहुले तकरबहुले डिम्बबहुले डमरबहुले दुभिक्खबहले दुकालबहुले पासंडबहुले किवणबहुले वणीमगबहुले ईतिबहुले मारिबहुले कुबुट्टिबहुले अणावुट्ठिबहुले रायबहुले रोंगबहुले संकिलेसबहुले अभिक्षण अभिक्खणं संखोहबहुले पाईणपढीणायए उदीणदाहिणविच्छिण्णे उत्तरओ पलिअंकसंठाणसंठिए वाहिणओ धणुपिट्ठसंठिए तिधा लवणसमुदं पुढे गंगासिंधूहि महाणईहि वेअड्डेण य पञ्चएण छब्भागपविभत्ते जंबुरीवदीवणव्यसयभागे पंचछवीसे जोअणसए छच एगूणवीसइभाए जोअणस्स विक्रमेणं । भरहस्स णं वासस्स बहुमंझदेसभाए एत्थ णं वेअ णामं पबए पण्णत्ते, जे णं भरहं वासं दुहा विभयमाणे २ चिट्ठई, तं०-दाहिणभरहं च उत्तरतुभरहं च (सूत्रं १०) 'कहिणं भते'त्ति मच्छकापेक्षया आसन्नत्वेन प्रथम भरतस्यैव प्रश्नसूत्र,क भदन्त ! जम्बूद्वीपे द्वीपे भरतं नाम्ना वर्ष प्रज्ञप्तं !,१॥ भगवानाह-गौतम! 'चुल्लहिमवंते'त्यादि, चुल्लशब्दो देश्यः क्षुल्लपर्यायस्तेन क्षुल्लो-महाहिमषदपेक्षया लघुयों हिमवान् वर्षधर-1
पर्वतः क्षेत्रसीमाकारी गिरिविशेषस्तस्य दक्षिणेन दक्षिणस्यां दिशि दाक्षिणात्यलवणसमुद्र स्योत्तरस्यां पौरस्त्यलवणसमुद्रस्य । पश्चिमायां पाश्चात्यलवणसमुद्रस्य पूर्वस्यां दिशि अत्रावकाशे भरतं नाम्ना वर्ष प्रज्ञप्त,किंविशिष्टं तदित्याह-स्थाणवः-कीलकाये | || छिन्नावशिष्टवनस्पतीनां शुष्कावयवाः कुंठा इति लोकप्रसिद्धाः तैर्बहुलं-प्रचुरं व्याप्तमित्यर्थः अथवा स्थाणवो बहुला यत्र तत्त
था, एवं सर्वत्र पदयोजनाज्ञेया, तथा कण्टका-वदर्यादिप्रभवाः विषम-निनोक्षत स्थानं दुर्ग-दुर्गमं स्थान पर्वता:-क्षुद्रगिरयः181 प्रपाता-भृगवो यत्र मुमूर्षचो जना झम्पां ददति अथवा प्रपाता-रात्रिधाव्यः अवझरा-गिरितटादुदकस्याधःपतनानि तान्येव
अनुक्रम [११]
అని వివరించింది అని
-
~142