________________
आगम
(१८)
प्रत
सूत्रांक
[१०]
दीप
अनुक्रम
[११]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [१०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बद्वीपशाविचन्द्री
या वृचिः
॥ ६६ ॥
Jan Eikentinienatini
| सदावस्थायीनि निर्झराः गर्दाः- प्रसिद्धाः दय-गुहाः नद्यो द्रहाश्च प्रतीताः वृक्षाः रूक्षा वा सहकारादयः गुच्छा-वृन्ता| कीप्रभृतयः गुल्मा-नवमालिकादयः छताः- पद्मलताद्याः वल्ल्यः -- कूष्माण्डी प्रमुखाः, अत्र नदीद्रहवृक्षादिवनस्पतीना| मशुभानुभावजनितानामेव बाहुल्यं बोध्यं नतु एकान्तसुषमादिकालभावि तथाविधशुभानुभावजनितानां तेषां प्रायः प्रशापककालेऽल्पीयस्त्वात्, अटव्यो- दूरतरजननिवासस्थाना भूमयः श्वापदा-हिंस्रजीवाः स्तेना:- चीराः तदेव कुर्व| न्तीति निरुकितस्तस्कराः-सर्वदा चौर्यकारिणः डिम्बानि - स्वदेशोत्थविशवा डमराणि परराजकृतोपद्रवाः दुर्भिक्षं-भिक्षाचराणां भिक्षादुर्लभत्वं, दुष्कालो धान्यमहार्घतादिना दुष्टः कालः पाखण्डं पाखण्डिजनोत्थापितमिथ्यावादः कृपणाः प्रतीताः वनीपका-याचका ईतिः- धान्याद्युपद्रवकारिशलभमूषिकादिः मारि:- मरकः कुत्सिता दृष्टिः कुदृष्टिः कर्षकजनानभिलषणीया दृष्टिरित्यर्थः, अनावृष्टिः वर्षणाभाव इति राजानः- आधिपत्यकर्त्तारः तद्वाहुल्यं च प्रजानां पीडाहेतुरिति रोगाः संक्केशाश्च व्यक्ताः, अभीक्ष्णं २- पुनः पुनर्दण्डपारुष्यादिना संक्षोभाः - चित्तानवस्थितता प्रजानामिति शेषः, इदं च सर्व विशेषणजातं भरतस्य प्रज्ञापकापेक्षया मध्यमकालीनानुभावमेव व्यावर्णितं, तेनोत्तरसूत्रे एकान्तसुषमादावस्य बहुसमरमणीयत्वातिस्निग्धत्वादिकमेकान्तदुष्पमादी निर्वनस्पतिकत्वाराजत्वादिकं च वक्ष्यमाणं न विरुध्यते इति । प्रागेव प्राचीनं, स्वार्थे ईनप्रत्ययः, दिग्विवक्षायां प्राचीनं पूर्वा इत्यर्थः एवं प्रतीचीनोदीचीने अपि वाच्ये, तेन पूर्वापरयोर्दिशोरायतं उदीचीदक्षिणयोदिशोविंस्तीर्ण, अथवा प्राचीनप्रतीचीनावयवयोरायतमेवमुत्तरत्रापि, अथ तदेव
Fur Fate & Pune Cy
~ 143~
१वक्षस्कारे भरतक्षेत्र
.
१०
॥ ६६ ॥