________________
आगम
(१८)
***
प्रत
सूत्रांक
[s]
गाथा
दीप
अनुक्रम [९-१०]
वक्षस्कार [१],
मूलं [९] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र- [७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री
या वृचि
॥ ६५ ॥
Jemim
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्ति:)
ततस्तदपनयने शेषपरिधिसत्कस्यास्य योजनरूपस्य २१६२०९ चतुर्भागे लब्धानि योजनानि एकोनाशीतिः सहस्राणि द्विपञ्चाशदधिकानि ७९०५२ कोशश्चैकः १, तथा परिधिसत्कस्य क्रोशत्रयस्य धनुःकरणे जातानि धनुषां षट् सहस्राणि ६०००, एषु च परिधिसत्काष्टाविंशत्यधिकधनुः शतस्य क्षेपे जातानि धनुषामेकषष्टिश तान्यष्टाविंशत्यधिकानि ६१२८ ततोऽस्य चतुर्भिर्भागे लब्धानि पंचदश शतानि द्वात्रिंशदधिकानि १५३२, यानि च परिधिसत्कत्रयोदश १३ अङ्गुलानि | तेषामपि चतुर्भिर्भागे लब्धानि त्रीण्यङ्गुलांनि ३, शेषे चैकस्मिन्नङ्गुले यवाः अष्टौ ८ एषु परिधिसत्कयवपञ्चक ५ क्षेपे जातात्रयोदश यवाः १३ एषां च चतुर्भिर्भागे लब्धास्त्रयो यवाः ३, शेषे चैकस्मिन् यवे यूकाः अष्टौ ८ आसु परिधिसकैकयूकाक्षेपे जाता नव ९ आसां चतुर्भिर्भागे लब्धे द्वे यूके २, शेषस्याल्पत्वान्न विवक्षा, एतच्च सर्व देशोनमेकं गव्यू| तमिति जातं पूर्वलब्ध गन्यूतेन सह देशोनमर्द्धयोजनमिति, इममेवार्थ 'द्विर्वद्धं सुबद्ध' मिति अबद्धसूत्रतो बद्धसूत्रं लाघ| वरुचिसत्त्वानुग्राहकमिति वा गाथथाऽऽह - 'अउनासी 'ति, अत्र विभक्तिलोपः प्राकृतत्वात् । अथ चतुर्थप्रश्न एव आका|रभावप्रत्यवताररूपे भरतवर्षस्वरूपं जिज्ञासुः पृच्छति
कहि णं भंते! जंबुद्दीचे दीवे भरद्दे णामं वासे पण्णचे १, गो० ! चुतहिमवंतस्स वासहरपवयस्स दाहिणेणं दाहिण लवणसमुदस्स उत्तरेणं पुरस्थिमलवणसमुद्दस्स पश्चत्थिमेणं पश्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं, एत्थ णं जंबुद्दीवे दीवे भरहे णामं वासे पण्णत्ते, खाणुबहुले कंटकबहुले विसमबहुले दुग्गाबहुले पवयबहुले पवायबहुले उज्झरबहुले णिज्झरबुदुले खड्डाबहुले दरिबहुले गईबहुले दरबहुले रुक्खबहुले
अथ भरतक्षेत्रस्य स्वरुपम् वर्ण्यते
Fur Ele&ae Cy
~ 141 ~
esesek
१वक्षस्कारे
विजयादिद्वारान्तरा०
सू. ९
114 11