________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार -,-----------------------
----------- मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रस्तावना.
श्रीजम्यू
दीपः स रसमय एष परानपेक्षं, प्रोद्दीपयन् विशदयन स्वप समाभिः । द्वीपशा
गौरैर्गुणैरिह निदर्शितपूर्वसूरिः, श्रीसूरिहीरविजयो विजयाप बोलु ॥५॥ युग्मम् ॥ न्तिचन्द्रीया वृत्तिः
परमभाषावश्मनोऽपि, मम पाणीरसोऽभवत् । ते श्रीसफलचन्द्राख्या, जीयासुर्षाचकोत्तमाः॥
जम्मूढीपाविप्रवेष्टशास्त्रानुसारतः। प्रमेयरत्नमञ्जूषा, नामा वृत्तिषिधीयते ॥ ७॥ || ह तावविकटभवाढवीपर्यटनसमापतितशारीराद्यनेकदुःखादितो देही अकामनिर्जरायोगतः समाप्तकर्मलाघवस्तजि
शहासया सकलकर्मक्षयलक्षणं परमपदमाकाङ्क्षति, तच्च परमपुरुषार्थत्वेन सम्यग्ज्ञानादिरशत्रयगोचरपरमपुरुषकारोपार्जIनीयं, स चेष्टसाधनताजातीयज्ञानजन्यः, तचाप्तोपदेशमूलकं, आप्तश्च परमः केवलालोकावलोकितलोकालोकनिष्कारण
परोपकारकप्रवृत्त्यनुभूयमानतीर्थकृन्नामका पुरुष एव, तदुपदेशश्च गणपरस्थविरादिभिरङ्गोपाङ्गादिशास्त्रेषु अपश्चितः, तत्र अङ्गानि द्वादश, उपाङ्गान्यपि अङ्गैकदेशप्रपश्वरूपाणि प्रायः प्रत्यङ्गमेकैकभावात् तावन्त्येव, तत्राङ्गानि आचाराजादीनि प्रतीतानि, तेषामुपाङ्गानि क्रमेणामूनि-आचाराङ्गस्यौपपाप्तिकं १ सूत्रकृदङ्गास्य राजप्रश्नीयं २ स्थानाङ्गस्य जीवाभिगमः ३ समवायाङ्गस्य प्रज्ञापना ४ भगवत्याः सूर्यप्रज्ञप्तिः ५शाप्ताधर्मकथाङ्गस्य जम्बूद्वीपप्रज्ञप्तिः ६ उपास- || कदशाङ्गस्य चन्द्रप्रज्ञप्तिः ७ अन्तकृद्दशाङ्गादीनां दृष्टिवादपर्यन्तानां पश्चानामप्यङ्गानां निरयावलिकाश्रुतस्कन्धगतकRT 1 पाक्षिकरती महाप्रमापनापि, परमेकार्थता द्वयोः (हीर.) २ प्रकीर्णकरूपति स्थानानि (हीर.)
Seceseeeeeeeee
॥१॥
Sanileoning
वृत्तिकार-रचिता मंगलिक-गाथा:, 'आचार अंगसूत्रादेः उपांगसूत्रस्य नाम-कथनं
~13