________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार -,------------------------
----------- मूलं - पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रेष्ठिदेवचन्द्र- लालभाई जैनपुस्तकोद्धार-ग्रन्था -
_ अहम् । __ श्रीमत्पूर्वधरस्थविरव्यवस्थापितं । श्रीमच्छान्तिचन्द्रवाचकेन्द्रविहितविवरणयुतं । श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्गम् ।
- - जयति जिनः सिद्धार्थः सिद्धार्थनरेन्द्रनन्दनो विजयी । अनुपहतज्ञानषचाः सुरेन्द्रशतसेव्यमानाज्ञः ॥१॥ . सर्वानुयोगसिद्धान् वृद्धान् प्रणिदध्महे महिमऋद्धान् । प्रवचनकाश्चननिकषान् सूरीन् श्रीगन्धहस्तिमुखान् ॥२॥ यज्जातवृत्तिमलयजराजिजिनागमरहस्यरसनिवहः । संशयतापमपोहति जयति स सत्योऽत्र मलयगिरिः ॥३॥
श्रीमद्गुरोविजयदानसहनभानोः, सिद्धान्तधामधरणात् समयाप्तदीप्तिः। यो दुषमारजनिजातमपास्तपारं, प्राणाशयद् भरतभूमिगतं तमित्रम् ॥४॥
Reeseseseseae
Reseiserseksee
भीजन
वृत्तिकार-रचिता मंगलिक-गाथा:
~12