________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[७,८]
दीप
पडिरूवाओ" इति, तेषां तोरणानां पुरतो वे द्वे पुष्पचङ्गेय्यौं प्रज्ञप्ते, एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्त-18 कचनेर्योऽपि वक्तव्याः, एताच सर्वा अपि सर्वात्मना रस्लमयाः 'अच्छा' इत्यादि प्राग्वत्, "तेसि णं तोरणाणं पुरओ | दो दो पुष्फपडलगाई जाच लोमहत्थगपडलगाई सबरयणामयाई अच्छाई जाव पडिरूवाई" एवं पुष्पादिचङ्गेरीवत्र पुष्पादीनामष्टानां पडलकान्यपि द्विद्विसंख्याकानि वाच्यानि, "तेसि णं तोरणाणं पुरओ दो दो सीहासणाई पण्णत्ताई, तेसिणं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते, तहेव जाव पासादीया ४" इति, तेषां तोरणानां पुरतो वे दे | सिंहासने प्रशसे, तेषां च सिंहासनानां वर्णकः प्रागुतो निरवशेषो वक्तव्यो यावदामवर्णन, 'तेसि ण तोरणाणं पुरओ | दो दो रुप्पच्छदा छत्ता पण्णत्ता, ते णं छत्ता वेरुलियविमलदंडा जंबूणयकण्णिया वइरसंधी मुत्ताजालपरिगया अट्ठसह-18 ॥8 स्सवरकंचणसलागा दहरमलयसुगंधिसबोग्यसुरहिसीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा"इति, अत्र व्याख्या-18
तेषां तोरणानां पुरतो वे द्वे रूप्यच्छदे-रजतमयाच्छादने छत्रे प्रज्ञप्ते, तानि च छत्राणि बैडूर्यरत्नमयविमलदण्डानि 8
जाम्बूनदं-सुवर्ण तन्मयी कर्णिका येषां तानि जाम्बूनदकर्णिकानि, तथा वज्रसन्धीनि-वजरलापूरितदण्डशलाका-118॥ 8सन्धीनि मुक्काजालपरिगतानि अष्टौ सहस्राणि-अष्टसहनसंख्याका वरकाश्चनशलाका-वरकाश्चनमय्यः शलाका
येषु तानि अष्टसहस्रवरकांचनशलाकानि, तथा 'दहरमलयसुगंधिसबोउयसुरहिसीअलच्छाया' इति दर्दर:-चीवराबनखं कुण्डिकादिभाजनमुखं तेन गालिताः तत्र पक्का वा ये मलय इति-मलयोदय श्रीखण्ड तत्सम्बन्धिनः सुगन्धयो ||
अनुक्रम [७.८०
~128~