________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
0
विजयद्वार
प्रत
सूत्रांक
[७,८]
भीजम्प पि भावनीयं, ते च चातकरकाः सर्वात्मना वैडूर्यमयाः, 'अच्छा' इत्यादि प्राग्वत् , 'तेसि ण तोरणाणं पुरओ दो दो
द्वीपशा- चिसा रयणकरंडगा पण्णता, से जहा णामए रण्णो चाउरंतचकवट्टिस्स चित्ते रयणकरंडगे वेरुलिअमणिफालिअपडलपन्तिचन्द्री- चोअडे साए पभाए ते पएसे सबओ समंता ओभासेइ उज्जोवेइ तावेइ पभासेइ एवामेव तेवि चित्ता रयणकरंडगा बेरु-1 या चिः
लिय जाव पभासिंति"त्ति, अत्र व्याख्या-तेषां तोरणानां पुरतो द्वौ द्वौ चित्री-चित्रवर्णोपेतौ नानाश्चर्यकरौ वा रन॥५८॥ करण्डकी प्रज्ञप्ती, एतावेव दृष्टान्तेन भावयति-से जहा णाम ए' इत्यादि स यथा नाम राज्ञश्चतुरन्तचक्रवर्तिनः चतुर्यु
दक्षिणोत्तरपूर्वापररूपेषु पृथिवीपर्यन्तेषु चक्रेण वर्सितुं शीलं यस्य स चातुरन्तचक्रवत्तीं तस्य चित्रा-आवर्यभूतो नाना-1 I8 मणिमयत्वेन नानावों वा 'वेरुलिअमणिफालिअपडलपच्चोअडे'त्ति बाहुल्येन वैडूर्यमणिमयस्तथा स्फाटिकपटलप्रत्यव-17
तट:-स्फाटिकपटलमयाच्छादनः स्वकीयया प्रभया तान् प्रवेशान् सर्वतः सर्वासु दिक्षु समन्ततः-सामस्त्येन अवभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति तापयति प्रभासयति, 'एवमेवे त्यादि सुगमं, "तेसि णं तोरणाणं पुरओ
दो दो हयकंठा पण्णता जाव उसभकंठा पण्णता सवे रयणामया जाव पडिरूवा" तेषां तोरणानां पुरतो द्वौ द्वौ हयक॥ण्ठौ-हयकण्ठप्रमाणी रक्षविशेषी प्रज्ञप्ती, एवं गजनरकिनारकिंपुरुषमहोरगगान्धर्ववृषभकण्ठा अपि वाच्याः, तथा चाह-
1 1५८॥ सवे रयणामया' इति, सर्वे रत्नमया इति रत्नविशेषरूपाः 'अच्छा' इत्यादि प्राग्वत्, “तेसि णं तोरणाणं पुरओ दो दो पुप्फचंगेरीओ पण्णचाओ, एवं मल्लचुण्णगंधवत्थाभरणसिद्धत्थगलोमहत्थगचंगेरीओ सबरयणामईओ अच्छाओ जाव
9009009
दीप अनुक्रम [७.८
BA
E
~127~