________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[७,८]
| बलमवं महन्नाजनं उल्लेति प्रसिद्धं तद् मोकलिसमुध्यसे, तदेच च वृत्ताकारत्वा तत्समाचार प्रसार हे अमन 11% रहे आयुष्मन् ! "तेसि णं तोरणाणं पुरओ दो दो सुपइडमा पण्णत्ता, ते गं सुपइडगा सुसबोसहिपठिपुण्णा णानावि
हस्स पसाहणगभंडस्स बहुपडिपुण्णाविव चिट्ठति, सबरवणामया अच्छा जाव पडिरूवा" तेषां तोरणानां पुरतो वो द्वौ सुप्रतिष्ठको-आधारविशेषौ प्रजाती, ते च सुप्रतिष्ठकाः सुसौंपधिप्रतिपूर्णा नानाविधैः पश्चवणः प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अत्रापि तृतीचार्थे पष्ठी बहुवचने चैकवचनं प्राकृतत्वात् , उपमानभावना प्राग्वत् , 'सबरव
मामया' इत्यादि प्राग्वत् "तेसि मं तोरणाणं पुरओ दो दो मणोगुलियाओ पण्णत्ताओ, ताजो गं मणोगुलिआओ सबरावेरुलियामईओ जाव पडिरूवाओ, तासु पं मणोगुलियासु बहवे सुचण्यारूप्पमया फलगा पक्षणचा, सेसु सुवष्णरुप्पामसु फलपसु बहवे वइसममा कागदंतमा पण्णता, तेसण घागदंतपसु बहवे रबयामया सिकका पण्णता" सर्वमेतत् सूत्रं जाण्याप्तपूर्व, नवरं मनोगुलिका-पीठिका इति, "तेसु पं रपयामएस सिकरम पहवे वायकरगा पण्णचा, ते णं वायकरगा किषहमुत्तसिझगमवच्छिा जाव मुकिल्लमुत्तसिकगलवच्छिया सबबेरुलियामया अच्छा जाव पहिरुवा" इति, तेषु रजतमयेषु शिक्यकेषु बहवो वातकरका जलशून्याः करका श्मः प्रशसार, 'ते 'मित्यादि, ते च वातक-18 | रका: 'कृष्णसूत्रसिक्कगगवच्छिता' इति आच्छादनं क्वच्छः, गच्चाः सजाता एष्विति गवच्छिताः कृष्णसूवैः-कृष्ण1 सूत्रमयैः गवरिति गम्यते शिक्यकेषु गवचिताः कृष्णसूत्रसिक्यकमवच्छिता, एवं नीलसूत्रशिक्षकगवच्छिता इत्या
दीप
Receaeeeeeeeeeee
अनुक्रम [७.८०
~126~