________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[७,८
दीप
श्रीजम्- मरवासासर्वेषु ऋान मुरविः चीलाप छाया वेषा तानि तथा, कात्तिचिता' महावाकालिकासको विजयद्वार
द्वीपशा- अष्टानां भक्त्या-विच्छित्वा चियालेखो वेषां तानि सया, चंदामारोवाति घनाकारस-पन्द्राकृतिक सा वर्णनं सू.८ न्तिचन्द्री-18 उपमा वेषां तानि तथा, चन्द्रमण्डछचत् बचानीति भावः, "तेसि तोरणावं पुरमओ दो दो घामसो पण्णालो या वृचिः
ताओ जे चामराओ पंतप्पभवावेरुलियणाजामगिरवणखचियविचित्वंशाओ सुझुकारयवदीहवालामो संखककुंदर॥ ५९॥18॥
| गरयअमवपाहिजफेणपुंजसपिणगासाओ अच्छाओ जाच पखिरूवाओ" तेषां तोरणा पुरत्तो हे चामरे प्रशसे, सूबे चामरशब्दस खीत्वं प्राकृतत्वात्, तानि च चामराणि 'चंदप्पचकारवेसबियणाणामपिरयणलचिअदंडागो' इति । चन्द्रप्रभा-चन्द्रकान्तो वजं वैडूर्य च प्रतीतं चन्द्रप्रभवजवैडूर्याणि शेषाणि च नानामणिरक्षानि सचितानि येषु ईण्डेषु ते तवा, एवंरूपाश्चित्रा-नानाकारा दण्डा येषां चामराणां तानि सथा, सूरमा रजतमया दीर्घा वाला ये तामि तथा, तथा 'संसंककुंदक्षगरयअमयमहिजफेणपुंजसन्निकासाओ' इति शङ्कः-प्रतीतः अझोरजविशेषः कुंदेसि कुन्दपुष्पं दकरजः-उदककणाः अमृतमथितफोनपुजा-क्षीरोदजलमथनसमुत्था फेबजास्तेपामिव सनिकाश-प्रभा॥ वेषां तानि सथा, 'अच्छाओं' इत्यादि मावस्, "तेसि गं तोरणाणं पुरओ दो दो तेल्लसमुग्गया पण्णता कोहसमुग्गा ५९॥ पत्तसमुग्गा चोअसमुग्गा तगरसभुग्गा एलासमुग्ला हरिआलसबुग्गा हिंदुलक्समुग्गा मणोसिलासमुग्गा अंजनसमुग्गा सबरवणामया अच्छा जाव पडिरूवा" तेषां तोरणानां पुरतो द्वौ द्वौ तैकसमुनकी-सुगन्धितलाधारविशेषौ प्रती,
अनुक्रम [७,८]
~129~