________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
Recemes
प्रत सूत्रांक
[७,८]
म्वङ्कुशेषु प्रत्येक प्रत्येकं कुम्भ्राम-समपदेशप्रसिद्धं कुम्भपरिमाणं मुक्कामयं मुक्तादाम प्रज्ञप्त, अत्र वृत्त्वनुसारेण 'कुंभिक | मुत्तादामे पण्णत्ते' इति पाठः सम्भाव्यते, कुम्भमाचं तु उत्तरत्र चर्मरकछत्ररत्नसमुद्कस्थितस्य चक्रिणो गृहपतिरलेन
धान्यराशिसमर्पणाधिकारे वक्ष्यते, तानि च कुम्भामाणि मुक्कादामानि प्रत्येक प्रत्येकमन्यैश्चतुर्भिः कुम्भाप्रैर्मुक्कादाम|| भिस्तदर्बोच्चत्वप्रमाणमात्रैः सर्वतः सर्वासु विक्षु समन्ततः-सामस्त्येन संपरिक्षिक्षानि, 'अद्ध कुंभिकेहि' इत्यत्र अर्द्धश्वब्दः
सूत्रे दृश्यमानोऽपि वृत्तावव्याख्यातत्यान्न व्याख्यात इति, ते ण दामा'इत्यादि दामवर्षकसूत्रं पद्मवरवेदिकादामवर्ण
कवद् व्याख्येय, अत्र सूत्रादर्शेषु कचित् 'तेसि णं पासायवडिंसमाणं उप्पि अमंगलगा पण्णत्ता, सोत्थियसीहासका Kजाव छत्ताइछत्ता' इति सूत्रं दृश्यते,तद्व्याख्यानं च व्यक्तमिति, विजयस्स पां दारम्स उभओपासिं दुहोणिसीहियाए ।
दो दो तोरणा पण्णत्ता, ते ण तोरणा णाणामणिमया तहेव जाव अहममलगा झवा छत्ताइच्छता, तेसि तोरणाणं | पुरओ दो दो सालभंजिआ पण्णत्ता जव हेडा तहेव, तेसिप तोरणा पुरओ दो दोणागतमा पण्णचा, ते णं णाग-II 18 दंतगा मुत्ताजालंतरूसिव तहेव, तेसु गं पागदत्तपसु बहवे किण्हसुत्तबद्धबग्धारियमझदामकलावा जाव चिटुंति' सर्व ॥॥चेतत् सूत्रं प्राग्वत् क्षेयं, नवरं नागदन्कसूत्रे उपरि नागदन्तका न बक्कच्या अभावादिति, "तेखि गं तोरणाणं पुरोगा। | दो दो हरसंघाडगा जाव उसहसंघाङगा सकरपणामया अच्छा जाव पहिलवा, एवं पंतीओ कीही मिहुणगा, तेसि || तोरणाणं पुरचो दो दो पउमलयाओ जाय सामख्यायो णिचं कुसुमियायो नाच सवस्यणामया जाव पडिरूवाओ"
दीप
अनुक्रम [७.८०
taeseccce
~122