________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
cer
प्रत
सूत्रांक
[७,८]
दीप
श्रीजम्ब-18 इति आजिनक-चर्ममयं वखं तब स्वभावावतिकोमलं स्यात् रूत-कर्पासपक्षा यूरोन्जनस्पतिविशेष: नवनीत- विजयहार द्वीपशा-18 पक्षणं तुल-अर्कतुलं तेषामिक पर्यो वेषां तानि स्था, सुविरचितं रजखाणं प्रत्येकमुपरि येषां तावि तथा, 'ओवित्ति वर्णनं सूर न्तिचन्द्री- परिकम्मितं यत क्षौम-दुकलं कासिकं वस्त्रं तत्प्रतिच्छादन-रजवापस्योपरि द्वित्तीयमाच्छादनं बेषां तानि तथा या तिः
'उवरि रत्तंसुअसंवुआ'इति रक्ताशुकेच-अतिरमणीयेन वस्त्रेण संवृतानि-आच्छादितानि रक्तांशुकसंवृतानि, अत एव । ॥५५॥ सुरम्याणि, 'पासाईया'इत्यादि पदचतुष्टयं प्राग्वत् , "तेसि णं सीहासणाणं उप्पिं विजयदूसे पम्पत्ते, ते णं विजवदूसा
|| संखकुंददगरयमयमहिअफेणपुंजसनिकासा सबरवणामया अच्छा जाव पडिरूवा" तेषां सिंहासनानामुपरि प्रत्येकं २ || प्रतिसिंहासनमेकैकभावात् विजयदूष्यं-वितानकरूपो वस्त्र विशेषः प्रज्ञप्तः, तानि च विजयष्याणि शकः प्रतीतः कुंदे'ति!
कुन्दकुसुमं दकरजः-उदककणाः अमृतस्व-क्षीरोदधिजलस्य मथितस्य य: फेनपुञ्जो-डिण्डीरोत्करस्तत्सन्निकाशानि-18 | तत्समप्रमाणि, पुनः कथंभूतानीत्याह- सवस्यणामया' इति सर्वात्मना रत्नमयानि, शेष प्राग्वत् , "तेसि णं विजवदू-101 | साणं बहुमज्झदेसभाए पत्तेय पत्तेयं बहरामया अंकुसा पण्णता, तेसु णं बरामएसु अंकुसेसु पत्तेयं २ कुंभिक्का मुत्ता|दामा पण्णत्ता, ते णं कुंभिका मुचादामा अमेहिं चउहिं तदबुञ्चत्तप्पमाणमित्तेहिं अद्धकुंभिकेहिं मुत्तादामेहिं सक्नो || ॥५५॥
समंता संपरिक्खित्ता, ते णं दामा तवणिज्जलंबूसया सुवण्णपयरगमंडिया जाव चिट्ठति" तेषां सिंहासनोपरिस्थिताचा |विजयदूष्याणां प्रत्येकं २ बहुमध्यदेशभागे अशा अङ्कशाकारा मुक्कादामावलम्बनाश्रयभूताः प्रज्ञताः, तेषु वजमये
अनुक्रम
29088203030apapasaceae
2999999
[७०
~121