________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[७,८]
हा तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक सिंहासनं प्रज्ञप्तं, तेषां च सिंहा
सनानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रशप्तः, तद्यथा-रजतमयाः सिंहाः, यैरुपशोभितानि सिंहासनानि, सौव-II र्णिकाः-सुवर्णमयाः पादाः, तपनीयमयानि चकलानि-पादानामधःप्रदेशाः भवन्ति, मुक्कानानामणिमयानि पादशीर्ष-18 काणि-पादानामुपरितना अवयवविशेषाः, जाम्बूनदमयानि गात्राणि-ईपादीनि यज्ञमया-वजरलापूरिताः सन्धयो-1 गात्राणां सन्धिमेलाः नानामणिमयं चेचं-न्यूतं विशिष्टं वानमित्यर्थः, तानि च सिंहासनानि ईहामृगऋषभतुरगनरमकरव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्राणि, तथा सारसारैः-प्रधानप्रधानविविधैर्मणिररुपचितैः पादपीठैः सह यानि तानि तथा, प्राकृतत्वादुपचितशब्दस्यान्तरुपन्यासा, 'अत्थरयमउअमसूरगनवतयकुसंतलिचकेसर| पञ्चत्थुआभिरामा' इति आस्तरक-आच्छादनं मृदु येषां मसूरकाणां तान्यास्तरकमृदूनि, विशेषणस्य परनिपातः प्राकृत-18 ॥ त्वात् , नवा त्वक् येषां ते नवत्वचः कुशान्ता-दर्भपर्यन्ता नवत्वचश्च ते कुशान्ताच नवत्वक्कुशान्ताः-प्रत्यग्रत्वग्दर्भ-1101 पर्यन्तरूपा लिच्चानि-कोमलानि नम्रशीलानि च केसराणि, कचित् सिंहकेसरेतिपाठः तत्र सिंह केसराणीव केसराणि ||४ मध्ये येषां मसूरकाणां तानि नवत्वक्कुशान्तलिच्चकेसराणि, सिंहकेसरेति पाठपक्षे एकस्य केसरशब्दस्य शाकपार्थि
वादिदर्शनालोपः, आस्तरकमृदुभिर्मसूरकैर्नवत्वक्कुशान्तलिचकेसरैः प्रत्यवस्तृतानि-आच्छादितानि सन्ति यानि । अभिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतत्वात् , तथा 'आईणगरूअबूरनवनीयतूलफासा'
Saesesecseeeeeeeeeeea
दीप
अनुक्रम [७.८०
धीमा
~120