________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
वक्षस्कारे जहार
प्रत सूत्रांक
San3030
[७,८]
दीप
श्रीजम्यू- लुकास्तासां प्रस्तट:-प्रस्तरः प्राङ्गणेषु येषां ते तथा, शेषं पूर्ववत्, "तेसि णं पासायवडिंसगाणं उल्लोआ पउमलयाभ-
द्वीपशा-तिचित्ता असोगलयाभत्तिचित्ता चंपगलयाभत्तिचित्ता चूअलयाभत्तिचित्ता वणलयाभत्तिचित्ता वासंतिलयाभत्ति- न्तिचन्द्री
चित्ता सवतवणिजमया जाव पडिरूवा" तेषां प्रासादावतंसकानामुल्लोकाः-उपरितनभागाः पद्मलताभक्तिचित्राः अया वृत्तिः
शोकलताभक्तिचित्राः पम्पकलताभक्तिचित्राः चूतलताभक्तिचित्राः बनलताभक्तिचित्राः वासन्तिकलताभक्तिचित्राः, ॥५४॥ सर्वात्मना तपनीयमयाः 'अच्छा सण्हा जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत् , "तेसि णं पासायवडिंसगाणं
| अंतो बहुसमरमणिले भूमिभागे पण्णते, से जहाणामए आलिंगपुक्खरेइ वा जाव मणीहिं उवसोभिए मणीणं षण्णो ॥ गंधो फासो अ णेअधो"त्ति, तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहाणामए आलिंग
युक्खरेइ वा' इत्यादि समभूमिवर्णनं वर्णपञ्चकसुरभिगन्धशुभस्पर्शवर्णनं च प्राग्वद् ज्ञेयं, "तेसि णं बहुसमरमणिज्जाणं
भूमिभागाणं बहुमझदेसभाए पत्तेयं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-रययामया सीहा 1. सोबणिया पाया तवणिजमया चकला जाणामणिमयाई पायसीसगाई जंबूणयामयाई पत्चाई बदरामया संधी Aणाणामणिमयं चेचं ते णं सीहासणा ईहामिगउसभ जाव पउमलयाभत्तिचित्ता, संसारसारोबचिअविविहमणिरय-1 Aणपायपीढा अस्थरयमिउमसूरगणवतयकुसंतलिच्चकेसरपञ्चत्थुयाभिरामा आईणगरूअवूरनवणीयतूलफासा सुविरइय-|
रयत्ताणा ओअविअखोमदुगुल्लपट्टपडिच्छायणा उवरिं रत्तंसुयसंवुडा सुरम्मा पासाइया ४" इति, 'तेसि णमित्यादि,
अनुक्रम [७.८
॥५४॥
50002020
~119~