________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
श्रीजम्बू
सूत्रांक
[७,८]
दीप
अत्र व्याख्या-तेषां तोरणानां पुरतो द्वौ द्वा हयसंघाटको द्वौ द्वौ गजसंघाटको द्वौ द्वौ नरसंघाटको द्वौ द्वौ किंपुरुषसं- विजयद्वारपाटको द्वौ दो महोरगसंघाटको द्वौ द्वौ गन्धर्वसंघाटको द्वौ द्वौ वृषभसंघाटको, एते च कथंभूता इत्याह-'सबरयणा
वर्षेनं सू.८ द्वीपशान्तिचन्द्री- मया अच्छा सहा' इत्यादि प्राग्वत् , एवं पंक्तिचीथीमिथुनकान्यपि प्रत्येकं वाच्यानि, 'तेसि णमित्यादि, तेषां तोरणानां या वृत्तिः पुरतो वे द्वे पालते यावत्करणात् दे द्वे नागलते वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते ॥५६॥
देखे कुन्दलते द्वे द्वे अतिमुक्कलते इति परिग्रहः, द्वे द्वे श्यामलते, एताश्च कथंभूता इत्याह-निच्चं कुसुमियाओ' इत्यादि Is यावत्करणात् 'निच मउलियाओ निच लवइयाओ निच्चं थवइयाओ निच्च गुलइयाओ निचं गुच्छियाओ निश्चं जमलियाओ निश्चं जुअलियाओ निच्चं विणमियाओ निच्चं पणमियाओ निच्चं सुविभत्तपडिमंजरिवळिसगधरीओ निच्चं कुसुमियम-8
उलियलवइयथवइयगुलइयगोच्छियविणमियपणमियसुविभत्तपडिमंजरिवर्डिसगधरीओ'इति परिगृह्यते, अस्य व्याख्यानं 18|| प्राग्वत्, पुनः कथंभूता इत्याह-सबरयणामया जाव पडिरूवा' इति अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादिवि
शेषणकदम्बकपरिग्रहः, स च प्राग्वदावनीयः, "तेसि ण तोरणाणं पुरओ दो दो वंदनकलसा पन्नत्ता, ते णं बंदणकलसा वरकमलपाइहाणा तहेव सवरयणामया जाव पडिरूवा"इति, तेषां तोरणानां पुरतो द्वौ द्वौ बन्दनकलशी प्रज्ञप्ती, वर्ण
॥५६॥ कश्च प्राक्कनो वक्तव्यः, "तेसि णं तोरणाणं पुरओ दो दो भिंगारगा पण्णत्ता वरकमलपाइहाणा तहेव सवरयणामया अच्छा जाव पडिरूवा मत्तगयमहामुहागिइसमाणा पण्णत्ता समणाउसो!' तेषां तोरणाना पुरतो द्वौ द्वौ भृङ्गारको कन
अनुक्रम [७,८]
~123