________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[७,८]
सुस्सरघोसाओ उरालेणं मणुण्णेणं मणहरेणं कण्णमणनिव्वुइकरेण सद्देणं जाव चिट्ठति" अक्षरगमनिका प्राग्वत् , IS वेढे घण्टे प्रज्ञप्ते, 'तासि थे' तासां घण्टानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-जाम्बूनदमय्यो घण्टा, वज़मय्यो लालाः नानामणिमया घण्टापा -पण्टैकदेशविशेषाः, तपनीयमय्यः शृङ्खला यासु ता अवलम्बितास्तिष्ठन्ति, रजतमय्यो रजवः प्रतीताः ताश्च घण्टा ओपेन-प्रवाहेण स्वरो यासां तास्तथा, मेघस्येवातिदीर्घः स्वरो यासां तास्तथा, हंसस्येव मधुरः स्वरो यास तास्तथा, एवं क्रोश्चस्वराः, सिंहस्येव प्रभूतदेशव्यापी स्वरो यासां तास्तथा, एवं दुन्दुभिस्वराः, नन्दिः-द्वादशतूर्यसंघातस्तद्वत्स्वरो यास तास्तथा, नन्दिवत् घोषो-निनादो यासा तास्तथा, मञ्जः-प्रियः कर्णमनः-||
सुखदायी स्वरो यासां तास्तथा, एवं मञ्जुघोषाः, किंबहुना !, सुस्वराः सुस्वरघोषाः, अथवा सुष्ठ यत् स्व-स्वकीयं || 18 अनन्तरोक्तं वर्ण श्लादिकं तेन राजन्ते इति सुखराः तथा शोभनौ वरघोषौ यास ताः, 'उरालेण' मित्यादि।
प्राग्वत्, "विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीहियाए दो दो वणमालाओ पण्णत्ताओ, ताओ णं वणमा-18 लाओ णाणादुमलयकिसलयपलवसमाउलाओ छप्पयपरिभुज़माणसोभंतसस्सिरीयाओ पासादीयाओ४" अत्र व्याख्या-1 पदयोजना प्राग्वत्, द्वे द्वे वनमाले प्रज्ञप्ते, ताश्च वनमाला द्रुमाणां नानालतानां च ये किशलयरूपा अतिकोमला
इत्यर्थः पल्लवास्तैः समाकुला:-सम्मिश्राः षट्पदैः परिभुज्यमानाः सत्यः शोभमानाः षट्पदपरिभुज्यमानशोभमानाः,8 18|| अत एव सश्रीकाः, ततः पूर्वपदेन विशेषणसमासः 'पासाईया' इत्यादि प्राग्वत् , “विजयस्स णं दारस्स उभओ पासि |
दीप
अनुक्रम [७.८०
2022302020009sadawasi
~116