________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[७,८
दीप
श्रीजम्ब-1 | दुहओ णिसीहियाएं दो दो पकंठगा पण्णत्ता ते णं पकंठगा चत्तारि जोअणाई आयामविक्वंभेणं दो जोअणाई बाह-|| मकर द्वीपशा-18 लेणं सबवइरामया अच्छा आव पडिरूवा" इति, अत्र व्याख्या-पदयोजना प्राग्वत् द्वौ द्वौ प्रकण्ठको प्रज्ञप्ती, प्रक-18 विजयद्वारन्तिचन्द्री
ण्ठको नाम पीठविशेषः, चूर्णौ तु "आदर्शवृत्ती पर्यम्तावनतप्रदेशौ पीठौ प्रकण्ठा"विति, ते च प्रकण्ठकाः चत्वारि 8 वर्णन सू.८ या वृतिः
योजनान्यायामविष्कम्भेन-आयामविष्कम्भाभ्यां वे योजने बाहल्येन-पिण्डेन 'सघवइरामया' इति सर्वात्मना वज्र-18 ॥५३॥ 18 मयाः ते प्रकण्ठकाः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् , "तेसि ण पकंठगाणं उवरि पत्तेयं पत्तेयं पासायव-8
डिसगा पण्णता, ते णं पासायडिंसगा चत्तारि जोयणाई उद्धं उच्चत्तेणं दो जोयणाई आयामविक्खंभेणं अभुग्ग-18 | यमूसिअपहसिया विविहमणिरयणभसिचित्ता पाउदुअविजयजयंतीपडागच्छत्तातिच्छत्तकलिया तुंगा गगणतलमणु8 लिहंतसिहरा जालंतररयणपंजरुम्मीलिआ इव मणिकणगधूभिआगा विअसियसयवत्तपोंडरीयतिलगरयणद्धचन्दचित्ता
अंतो बाहिं च सण्हा तवणिज्जवालुआपस्थडा सुहफासा सस्सिरीयरुया पासाईया ४" तेषां प्रकण्ठकानामुपरि प्रत्येक प्रासादावतंसकाः प्रज्ञप्ताः, प्रासादावतंसको नाम प्रासाद विशेषः, तत्युत्पत्तिश्चैव-प्रासादामामवतंसक इव-शेखरक इव || प्रासादावतंसका, ते च प्रासादावतंसकाः प्रत्येकं चत्वारि योजनान्यूर्योच्चत्वेन द्वे योजने आयामविष्कम्भाभ्यां 'अम्मु-1॥
॥५३॥ ग्गये त्यादि, अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गताः उत्सृताः-प्रबलतया सर्वासु विक्ष प्रसता या प्रभा तया सिता |इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव तेऽत्युच्चा निरालम्बास्तिष्ठन्तीति भावः, तथा 'विविहमणिरयण-II
अनुक्रम [७.८०
~117~