________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[७,८]
दीप
|सिरीए अतीव उपसोभेमाणा २ चिट्ठति" एतच्च पूर्व पद्मवरवेदिकावर्णने व्याख्यातमिति न भूयो व्याख्यायते,
"तेसि णं णागदंतगाण उवरिं दो दो णागदंतगा पण्णत्ता, ते णं णागर्दतगा मुत्ताजालंतरूसिया तहेव जाव समणा| उसो, तेसु णं णागदतएम बहवे रययामया सिकया पण्णत्ता, तेसुणं रययामएसु सिकपसु बरईओ बेरुलियामईओ ||
धूवघडीओ पण्णताओ, ताओ णं धूवघडीओ कालागुरुपवरकुंदुरुकतुरुक्कधूवमघमघंतगंधुडुआभिरामाओ सुगंधवर|गंधिआओ गंधवट्टिभूयाओ ओरालेणं मणुण्णेणं घाणमणनिबुइकरेणं गंघेणं ते पएसे सवओ समंता आपूरेमाणीओ, |सिरीए ईव स्वसोभेमाणा २ चिट्ठति" अत्र व्याख्या-तेषां नागदन्तानामुपरि अन्यी द्वौ द्वी नागदन्तकी प्रज्ञप्ती.।। ते च नागदन्तका मुत्ताजालंतरूसिअहेमजालगवक्खजाल इत्यादि प्रागुक्तं सर्व द्रष्टव्यं, यावद् गजदन्तसमानाः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, 'तेसु ण'मित्यादि तेषु नागदन्तकेषु बहूनि रजतमयानि सिककानि प्रज्ञप्तानि, तेषु रजतमयेषु सिक्यकेषु बढयो वैडूर्य्यमय्यो धूपघव्यः-धूपघटिकाः प्रज्ञप्ताः, ताश्च धूपघटिकाः कालागुरुश्च-कृष्णागुरुः। प्रवरकुन्दुरुकं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिहकं धूपश्च-दशाङ्गादिः गन्धद्रव्यसंयोगज इति द्वन्द्वे18 तेषां सम्बन्धी यो 'मघमत'त्ति मघमघायमानोऽतिशयवान् उदुतः-इतस्ततो विप्रसतो गन्धस्तेनाभिरामाः, उडुतश-1 ब्दस्य परनिपात आपत्वात्, सुष्ठ-शोभनो गन्धो येषां ते तथा, समासान्तविधेरनित्यत्वादत्रेद्पस्य समासान्तस्याभावो | यथा सुरभिगन्धेन वारिणेति,ते च ते घरगन्धाश्व-प्रधानवासास्तेषां गन्धः स आसु अस्तीति सुगन्धवरगन्धगन्धिकाः अतो-18
अनुक्रम [७.८०
Jimilcinni
~112~