________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
escoccerceroes
[७,८]
दीप
श्रीजम्बू
18 यत् पन्नगस्य-सर्पस्याद्धं तस्येव रूपं-आकारो येषां ते तथा अधःपन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्या-8/१ वक्षस्कारे द्वीपशा-18|चष्टे- पन्नगार्द्धसंस्थानसंस्थिताः' अधःपन्नगार्द्धसंस्थानसंस्थिताः सर्वात्मना वज्रमयाः 'अच्छा' इत्यादि प्राग्वत् , 'महया | विजयद्वारन्तिचन्द्री-18
महया' इति अतिशयेन महान्तो गजदन्तसमाना:-गजदन्ताकाराः प्रज्ञप्ताः, हे श्रमण! हे आयुष्मन्! | "तेसु ण वणेनं सुरू या वृत्तिः
णागदंतएसु बहवे किण्हसुत्तबद्धवग्धारिअमलदामकलावा एवं नील० लोहिअ हालिद सुकितसुत्तबद्धवग्धारिअमलदा-1 ॥५०॥
मकलावा, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडिया णाणामणिरयणविविहहारद्धहारउवसोभियसमुदया जाव। सिरीइ अईव उवसोभेमाणा २ चिट्ठति" अब व्याख्या-तेषु च नागदन्तकेषु बहवः कृष्णसूत्रबद्धा 'बग्घारित्ति | अवलम्बिताः माल्यदामकलापा:-पुष्पमालासमूहाः, एवं नीललोहितहारिद्रशुक्लसूत्रबद्धा अपि माल्यदामकलापा वाच्याः, |'ते णं दामा' इत्यादि, तानि दामानि तवणिज्जलंबूसगा' इति तपनीयः-तपनीयमयो लम्बूसगो-दानामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि, तथा पार्श्वत:-सामस्त्येन सुवर्णप्रतरकेण-|| सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि तथा नानारूपाणां मणीनां रत्नानां च ये विविधा विचित्रवर्णा हाराअष्टादशसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा, 'जाव सिरीए अईव उवसोभेमाणा२चिहति' अत्र यावत्कर-II
॥५०॥ णात् एवं परिपूर्णः पाठो द्रष्टव्यः ईसिमण्णोण्णमसंपत्ता पुधावरदाहिणुत्तरागएहिं वाएहिं मंदाय २ एइज्जमाणा २ पलंबIS माणा २ पझंझमाणा २ उरालेणं मणुण्णेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सपओ समंता आपूरेमाणा
अनुक्रम [७.८०
JimillennNI
matal
~111