________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
---------- मूलं [७-८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
वर्णन मू.८
सूत्रांक
या पृत्तिः
[७,८]
दीप
श्रीजम्बू-18ऽनेकस्वरा'दितीकप्रत्ययः (श्रीसिद्ध०७-२-६) अत एव गन्धवर्तिभूताः-सौरभ्यातिशयागन्धद्रव्यगुटिकाकल्पाः उदारेण 8 वक्षस्कारे द्वीपशा- स्फारेण मनोज्ञेन-मनोऽनुकूलेन, कथं मनोऽनुकूलत्वमत आह-याणमनोनितिकरण गन्धेन तान्-प्रत्यासन्नान् प्रदेशान | विजयद्वारन्तिचन्द्री
| आपूरयन्त्यः २ श्रिया अतीव शोभमानाः२ तिष्ठन्ति,"विजयस्स णं दारस्स उभओ पासिं दुहओ निसीहियाए दो दो साल-18 भंजियाओ पण्णताओ, ताओणं सालमंजियाओ लीलवियाओ सुपइडिआओ सुअलंकियाओ णाणाविहरागवसणाओ रत्तावंगाओ असियकेसीओ मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ णाणामल्लपिणद्धाओ मुट्टिगेज्मसुमज्झाओ आमेलगजमलजुअलवट्टिअअम्भुन्नयपीणरइअसंठियपयोहराओ ईसिं असोगवरपायवसमुट्ठियाओ वामहत्थगहियग्गसालाओ ईसिं अद्धच्छिकडक्खचिद्विपहिं लुसेमाणीओविव चक्सुलोअणलेसहिं अण्णमण्णं खिजनमाणीओविव पुढवीपरिणामाओ सासयभावमुवगयाओ चंदाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदसणाओ उक्का इच उज्जोएमाणीओ विजुषणमरीचिसूरदिपंततेअअहिअयरसण्णिगासाओ सिंगारागारचारुवेसाओ पासादीयाओ तेभसा आईक | उखसोभेमाणीगो चिट्ठति' अत्र व्याख्या-विजयस्य द्वारस्योभयोः पाश्वयोरेकैकनैपेधिकीभावेन द्विधातो-द्विप्रकारायां नैपेधिक्या देखे शालभजिके-पश्चाल्यौ प्रज्ञप्ते, ताच शालभजिका लीलया-ललिताङ्गनिवेशरूपया स्थिताः लीला-18| स्थिताः सुठु-मनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः सुष्ठ-अतिशयेन रमणीयतया अलंकृताः स्वळंकृताः, तथा 'नानाविह-181 रागवसणाओं' इति नानाविधो-नानाप्रकारो रागो-रञ्जनं येषां तानि तादृशानि बसनानि-वस्त्राणि संवृततया यासां|
अनुक्रम [७,८]
~113