________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], --------------------- प्राभृतप्राभृत [८], -------------------- मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्राभूतेप्राभृतप्राभृतं
प्रत
सुत्राक
[२०]
दीप
सूर्यप्रज्ञ
पणं को हेऊत्ति वदेजा, ता अयण्णं जंबुद्दीवे २ जाव परिक्खेवेणं, ता जया णं सूरिए सबभतरं मंडलं ज्व- प्तिवृत्तिः
संकमित्ता चारं चरति तया णं सा मंडलवता अडतालीसं एगहिभागे जोयणस्स बाहल्लेणं णवणउइजोयण(मल.)
सहस्साई उच्च चत्ताले जोयणसते आयामविक्खंभेणं तिणि जोयणसतसहस्साई पण्णरसजोयणसहस्साई एगूणणउति जोयणाई किंचिविसेसाहिए परिक्खेवेणं तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहूत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, से णिक्खममाणे मूरिए णवं संबच्छरं अयमाणे पढमंसि अहोरत्तसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितराणतरं मंडलं उपसंकमित्ता चारं चरति तदा णं सा मंडलवता अडयालीसं एगट्ठिभागे जोयणस्स पाहल्लेणं णवणवहें जोयणसहस्साई छच्च पणताले जोयणसते पणतीसं च एगहिभागे जोयणस्स आयामविक्खंभेणं तिपिण जोयणसतसहस्साई पनरसं च सहस्साई एगं चउत्तरंजोयणसतं किंचिविसेसूर्ण परिक्वेवेणं तदा णं दिवसरातिप्पमाणं तहेव । सेणिक्खममाणे सरिए दोचंसि अहोरसि अभितरं तचं मंडलं उवसंकमित्ता चार चरति, ता जया णं सरिए अधिभतरं तचं मंडलं उवसंकमित्ता चारं चरति तया णं सा मंडलवता अडतालीसं| एगट्ठिभागे जोयणस्स बाहल्लेणं णवणवतिजोयणसहस्साई छच्च एकावपणे जोयणसते णव य एगहिभागा जोयणस्स आयामविक्खंभेणं तिणि जोयणसयसहस्साई पन्नरस य सहस्साई एर्ग च पणवीसं जोयणसयं| परिक्खेवेणं पं०, तताणं दिवसराई तहेव, एवं खाल्लु एतण णएणं निक्खममाणे सूरिए तताणंतरातो तदाणं
अनुक्रम [३४]
~87