________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [७], -------------------- मूलं [१९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
+
प्रत
+
सूत्रांक
+
+
+
यार्डसंस्थानसंस्थितत्वान्न चैक-बैच इस वार्नयैलथावस्तुतखाभावात, 'पाहुपमाहाओ भाणियचाओंति अत्रापि अधिकत्तपातपाभूतार्थप्रतिपादिकाः काश्चन गाथा वर्तम्ते, ततो यथासम्प्रदाय भणितव्या इति । ... ...........
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां प्रथम-प्राभतस्य प्राभतप्राभतं " समाप्तं तदेवमुक्तं सप्तमं प्राभूतमाभृतं, साम्प्रतमधममारभ्यते-तस्य चायमथाधिकारी-मण्डलानां विष्कम्भो वक्तव्यमा ततस्तद्विषयं प्रश्नसूत्रमाह
ता सावि णं मंडलवया केवतियं बाहल्लेणं केवलियं आयामविक्रमेणं केवतियं परिक्खेवेणं आहिताति वदेजा ?, तत्थ खलु इमा तिषिण पडिवत्तीओ पण्णत्ताओ, तत्थेगे एबमाइंसु-ता सघाविणं मंडलवता जोयणं वाहालेणं एग जोषणसहस्सं एग लेतीसं जोयणसतं आपामविक्खंभेषणं तिपिण जोयणसहस्साई तिण्णि य नवणजए जोयणसते परिक्खेवेणं १०, एगे एवमाहंसु १, एगे पुण एवमाहंसु-ला सदावि णं मंडलवता जोयर्ण बाहल्लेणं एगं जोयणसहस्सं एगं च चउत्तीसं जोयणसय आयामचिक्खंभेणं तिषिण जोयणसहस्साई चत्तारि विउत्तरे जोपणसते परिक्खेवेणं पं०, एगे एषमासु, एगे पुण एवमाहंसु-ता जोवणं बाहल्लेणं एगं जोषणसहस्सं एगं च पणतीसं जोयणसतं मायामविक्खंभेणं तिमि जोयणसहस्साई सारि पंघुसरे जोयणसले परिक्खेषेण पण्णसा, एगे एवमाइंसु, वयं पुण एवं वपामो ता सबाषि मंगलवला अडतालीसं एगडिभाने जोषणास बारलेणं अधियता आयामविलंमेणं परिक्खेोणं आहिताति बवेजा, तत्व
+
अनुक्रम [३३]
*
*
*
अत्र प्रथमे प्राभूते प्राभूतप्राभूतं-७ परिसमाप्तं
अथ प्रथमे प्राभूते प्राभूतप्राभूतं- ८ आरभ्यते
~86~