________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [८], -------------------- मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२०]
दीप
तर मंडलातो मंडलं जवसंकममाणे २ जोयणाई पणतीसं घ एगट्ठिभागे जोयणस्स एगमेगे मंहले विक्खंभवुहिं अभिवहेमाणे २ अट्ठारस २जोयणाई परिरयबुर्खि अभिवढेमाणे २ सबबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सवयाहिरमंडलं उबसंकमित्ता चारं चरति तता णं सा मंडलयता अडतालीसं एगट्ठिभागा जोयणसयसहस्सं उच्च सद्धे जोयणसते आयामविक्खंभेणं तिनि जोयणसयसहस्साई अट्ठारस सहस्साई तिण्णि य पण्णरसुत्सरे जोयणसते परिक्खेवेणं तदा णं उकोसिया 'अट्ठारसमुहुत्ता राई। भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पजवसाणे, से पविसमाणे सूरिए दोचं उम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं याहिराणतरं मंडलं उवसंकमित्ता चारं चरति, ताजया णं सूरिए बाहिराणंतरं मंडलं जवसंकमित्ता चार चरति तता णं सा मंडलवता अइतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं एग जोषणसयसहस्सं छच चउपपणे जोयणसते छचीसं च एगहिभागे जोयणस्स आयामविक्खंभेणं तिनि जोयणसतसहस्साई अट्ठारससहस्साई दोणि य सत्ताणउते जोयणसते परिक्खेवेणं पं०, तता णं राइदियं तहेव, से पविसमाणे सरिए दोचे अहोरत्तंसि बाहिरं तचं मंडलं उघसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति, तता णं सा मंडलवता अडयालीसं एगट्ठिभागे जोयणस्स बाहलेणं एग जो यणसतसहस्सं छच्च अडयाले जोयणसए बावणं च एगढिमागे जोयणस्स आयामविक्खंभेणं तिणि जोय
अनुक्रम [३४]
FirmwalMAPINEUMORE
~88~