________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [६], -------------------- मूलं [१८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
हिराणंतर ति सवेबाह्यला
प्राभूते
प्राभूत
प्रत
प्राभूत
सूर्यप्रज्ञ- स सूर्यः सर्वबाह्यान्मण्डलादुक्कप्रकारेणाभ्यन्तरं प्रविशन् द्वितीयषण्मासस्य प्रथमेऽहोरात्रे 'वाहिराणंतति सर्ववाद्यस्य तिवृत्तिः४ मण्डलस्याभ्यन्तरं द्वितीयमनन्तरमण्डलमुपसङ्कम्य चारं चरति, 'ता जया णमित्यादि, ता इति-तत्र यदा सूर्यो वाह्या-3 (मल०) नन्तरं-सर्वबाह्यमण्डलानन्तरमभ्यन्तरं द्वितीय मण्डलमुपसङ्कम्य चार चरति तदा एकेन रात्रिन्दिवेन सर्ववाघमण्डल
गतेन प्रथमपण्मासपर्यवसानभूतेन द्वे योजने अष्टाचत्वारिंशतं च एकषष्टिभागान् योजनस्य विकम्प्य, एतच्चानन्तरमेव भावित, चार चरति-बार प्रतिपद्यते, 'तया ण'मित्यादि, राविन्दिवपरिमाणं सुगम, 'से पविसमाणे इत्यादि, स सूर्यः सर्वबाह्यानन्तराभ्यन्तरद्वितीयमण्डलादपि प्रथमक्षणादूर्वं शनैः शनैरभ्यन्तरं प्रविशन् द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे 'बाहिरतचंति सर्वबाह्यस्य मण्डलस्याभ्यन्तरं तृतीयमण्डलमुपसङ्कम्य चारं चरति, 'ता जया ण'मित्यादि, तत्र यदा सूर्यः सर्वबाह्यान्मण्डलादभ्यन्तरं तृतीयमण्डलमुपसङ्कम्य चारं चरति तदा द्वाभ्यां रानिन्दिवाभ्यां सर्वबाह्यमण्डलगतसर्ववाद्यानन्तरद्वितीयमण्डलगताभ्यां पश्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य विकम्प्य तथा एकेनाप्यहोरात्रेण प्रथमषण्मासपर्यवसानभूतेन द्वे योजने अष्टाचत्वारिंशतं चैकपष्टिभागान् योजनस्य विकम्पयति, द्वितीयेनाप्यहोरात्रेण द्वितीयषण्मासप्रथमेन, तत उभयमीलने यथोक्तं विकम्पपरिमाणं भवति, 'तया 'मित्यादि, रात्रिन्दिवपरिमाणं सुगर्म, 'एवं खलु एएण उवाएणं पविसमाणे इत्यादि सूत्रं प्रागुक्तसूत्रानुसारेण स्वयं परिभावनीयम् ॥
| इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां प्रथम-प्राभूतस्य प्राभूतप्राभतं ६ समाप्तं ।
[३२]
In३५॥
अत्र प्रथमे प्राभृते प्राभृतप्राभृतं- ६ परिसमाप्तं
~83~