________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [७], -------------------- मूलं [१९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
| तदेवमुक्तं षष्ट प्राभृतमाभृतं, सम्प्रति सप्तममारभ्यते, तस्य चायमर्थाधिकारः पूर्वमुद्दिष्टो यथा 'मण्डलानां संस्थान वक्तव्य'मिति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते मंडलसंठिती आहितातिवदेजा ?, तत्थ खलु इमातो अट्ट पडिवत्तीओ पण्णत्ताओ, तत्धेगे एवमाहंसु-ता सबावि मंडलवता समचउरंससंठाणसंठिता पं० एगे एवमाहंसु १, एगे पुण एवमाहंसु, तासबाविणं मंडलवताविसमचउरंससंठाणसंठिया पण्णत्ता एगे एवमाहंसु२, एगे पुण एवमासु सबाविणं मंडलवया समचदुकोणसंठिता पं० एगे ए०३, एगे पुण एवमाहंसु सवावि मंडलवता विसमचउकोणसंठिया पं० एगे| एवमासु ४, एगे पुण एवमाहंसु-ता सवावि मंडलवया समचकवालसंठिया पं० एगे एवमाहंसु५, एगे पुण एवमाहंसु-ता सवावि मंडलवता विसमचकवालमंठिया प० एगे एवमासु ६, एगे पुण एवमाहंसुता सवावि मंडलवता चकद्धवालसंठिया पं० एगे एवमाहंसु ७, एगे पुण एवमाहंसु-ता सवावि मंडलवता छत्तागारसंठिया पं० एगे एवमाहंसु, तत्व जेते एवमाहंसु ता सबावि मंडलवता छत्ताकारसंठिता पं० एतेणं |गएणं णायचं, णो चेव णं इतरेहिं, पाडगाहाओ भाणियबाओ (सूत्रं १९)॥ पढमस्स पाहुडस्स सत्तमं| पाहुडपाहुड समतं ॥ १-७॥__ 'ता कहं ते मंडलसंठिई'इत्यादि, 'ता' इति पूवित्, कथं भगवन् ! तत्त्वया मण्डलसंस्थितिराख्याता इति भगवान रे वदेत् , एवं भगवता गौतमेन प्रश्ने कृते सत्येतद्विषयपरतीर्थिकप्रतिपत्तीनां मिध्याभावोपदर्शनार्थ प्रथमतस्ता एवोप
अनुक्रम [३३]
कर
अथ प्रथमे प्राभृते प्राभृतप्राभृतं-
आरभ्यते
~844